SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 182 THE INDIAN ANTIQUARY. [JULY, 1883. [] मभिमुखो रणसर्जरीषु । भूपः शुचिबिधुरिवास्तदिगंतकीतिगोविन्दराज इति राजसु राजसिंघः ॥ [१] दृष्टा चमूमभिमुखीं सुभटाट्ट-7 २] हासामुन्नामितं सपदि येन रणेषु नियं । दष्टाधरण दधता भृकुटी ललाटे खड़े कुलं च हृदयं च निज च सत्वं ।। [] खडू करायान्मुखत[*] श्व शोभा मानो मनस्तः सममेव यस्य । महाहवे नाम निशम्य सद्यः त्रयं रिपूणां विगलयकांडे || [] तस्यात्मजो जगति विश्रुतशुभ्रकीर्ति[] रा तिहारिहरिविक्रमधामधारी । भूपस्तृविष्टपनृपानुकृतिः कृतज्ञः श्रीककराज इति गोत्रमणिबभूव || [] तस्य प्रभिन्नकरट [6] च्युतदानदंतिदंतप्रहाररुचिरोलिखितांसपीठ: । मापः क्षितौ क्षपितशत्रुरभूत्तनूजसद्राष्ट्रकूटकनकादृरिवेन्द्रराजः ॥ [6] [] तस्योपार्जितमहसस्तनयश्चतुरदाधिवलयमालिन्याः [0] भोक्ता भुवः शतक्रतुसदृशः श्रीदतिदुर्गराजोभूत् ।। कांची[] शकेरलनराधिपचोलपाण्ड्यश्रीहर्षवजटविभेदविधानदक्षं । कर्णाटकं वलमचियमजेयमन्यभूत्यैः कियद्भिरपि [१] ___ यः सहसा जिगाय ॥ [१] आ सेतोबिपुलोपलावलिलसलोलोम्मिमालाजलादा प्रालेयकलंकितामलशिलाजालात्त[19] पाराचलात् ।। आ पूर्वापरवारिराशिपुलिनप्रांतप्रसिद्धावधेर्येनेयं जगतीवविक्रमवलेनैकातपत्रीकृता। तस्मि दिवं प्रयाते वलभराजे ऽकृतप्रजोवाधः । श्रीककराजमूनुर्महीपतिः कृष्णराजोभूत् ॥ [१०] यस्य स्वभुजपराक्रमनिःशेषोत्सादितारिदिक्क कं। कृष्णस्येवाकृष्णं चरितं श्रीकृष्णराजस्य ॥ [१] शुभतुंगतुंगतुरगप्रवृद्धरेणू(रुद्धरविकिरणं । ग्रीष्मेपि नभो निखिलं [1] प्रावृटालापते स्पष्टं ।। [१] राहप्यमात्मभुजजातवलावलेपमाजी विजिय निशितासिलताप्रहारैः । पालिध्वजावलिशु Fity भामचिरेण यो हि राजाधिराजपरमेश्वरतां ततान।[] पाता यश्चतुरंतुराशिरसनालंकारभाजो भुवः (1) त्रय्याशापि कृतद्विजा ___ मरगुरुप्राज्याज्यपूजादरो [1] दाता मानभृदश्रणीर्गुणवतां यौसौ शृयो वल्लभो (1) भोक्तुं स्वर्गफलानि भूरितपसा स्थानं जगामा[16] मरं ॥ [10] येन श्वेतातपत्रप्रहतरविकरवाततापात्सलीलं (1) बग्मे नासीरधूलीधवलितशिरसा वलभाख्यः समाजौ ॥श्रीम गोविंदराजो जितजगदहितस्त्रैणवैधव्यदक्षः (1) तस्यासीत्सूनुरेकः क्षणरणदलितारातिमत्तेभकुंभः॥ [15] तस्यानुजः श्रीधु [18] वराजनामा महानुभावोपहतप्रतापः । प्रसाधितासेषनरेन्द्रचक्रः क्रमेण वालार्कवपुर्बभूव ।। [16] जाते यत्र च राष्ट्रकूटति[19] लके सखूपचूडामणी (1) गुर्ची तुष्टिरथाखिलस्य जगतः सुस्वामिनि प्रत्यहं । सत्यं सत्यमिति प्रशासति सति क्ष्मामासमुद्रांतिका-(1) 'L.2, read रणशर्वरीषु, रिवातदिगन्तकीति, राजसिंहः, ष्ट्र | L. 14, read भुवस्मय्याश्चापि. L. 15, read °पूजादरः।। 'दप्रणी', of दृष्ट्वा broken. L. 3, read निजं. L. 4, read सयमयं. L.5, | योसौ थियो. L. 16, read सदाजौ. L.17, read 'दक्षस्तस्या, read भूपनिविष्टप. L.6, read तनूजः, कनकादि . L.i,read | L. 18, read प्रसाधिताशेष. चतुरुदषि, श्रीदन्ति . L.B, rend° त्यैः. L. 10, read तस्मिन् . [in
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy