SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ADDITIONAL VALABHI GRANTS. MARCH, 1878.] [**] रचित्तवृत्तिः मनुरिव स्वयमुपपन्नः प्रकृतिभिर विगतकलाकलाप कान्तितिरस्कृतसलांछनः कुमुदनाय प्राज्यप्रतापस्य [[गित ]दिग[न्तरालः]" [25] [प्र]ध्वंसितध्वान्तराशिः सततो [दिं] तसविता प्रकृतिभ्यः पर प्रत्ययमर्त्यवन्तमतिबहु तिथप्रयोजनानुबंधमा[गम] परिपू[र्णं विदधान]: सन्धिविग्रह[20] समासनि [श्व] [निपु]ण स्थानमनुपदेशं [ ददतं ] गुणवृद्धिराजविनितसस्कारसाधूनां राज्य [शालातुरी[यत] न्त्रयो[रुभयोरपि] निष्णातः प्रकृ[*”] [तिवि]क्रमोपि करु[णामृ]दुहृदयः श्रु [तवान] प्यगार्वृतः कान्तोपि प्रशमी शिरसौ [हार्दो] पि [ निरसितादोषवतामुदय] समुपजनि[28] [तजनानुरागपरि] बृंहितभुवनसमत्थितप्रथितबालादित्यद्वितीयनामा परममाहेश्वरः श्रीधरसेनः [तस्य सुतः तत्पा] दरदेलप्रणा[9] [मधरणिकषणजनित] किणलां [छन] ललाटचन्द्रसकल शिशुभाव एव श्रवणनिहित मौक्तिकालंकारविभ्रमामलश्रुतविशेष प्रदानसलि[50] [लक्षा]लिताग्रहस्तार [विन्दः व्यास इ] व मृदुकर [ ग्रहणाद] मन्दीकृतानन्दविधिः वसुधरायाः कार्मुकधनुर्वे [द इव संभावि [ ताशेषलक्ष्यक] लापप्र[51] [णत] समस्तसामन्तमण्डलोपमनिभृतचूडामणनियमनशासनः परमश्वरः परमभट्टारकमहारा[जाधिराजपरमेश्वरचक्रवर्त्ति ] श्रीधर[4] [सेनः] तत्पिता[मह]भ्रातृश्रीशलादित्यस्य शार्ङ्गपाणेरिवाग्रजन्मनो भक्तिबन्धुरावयवरतिधव [लया ] तत्पा [दारविन्द] प्रवि[त्या] चरणनखमणि [रु - ] [5] [चा म]न्दाकिन्येव नित्यममलितो [तमां ] गदेशस्यागस्त्यस्येव राजर्षेः दक्षिण्यमातन्वानस्य प्र [बल ] धवलिना यश [स] वलयेन म[*] [[ण्डित ] ककुभानवयाथर -- शेषः खण्डपरिवममण्डलस्य पयोदश्यामशिखरचूचुरकचि [स] ह्यविन्धा[ स्तनयुगा] याः क्षितेः पत्युः श्री [देरभट ] - [5] स्याग्रजः क्षितिसहतेः स्य शुचिय्यशो शुकभृतः स्वयंवराभिलाषिणीमिव रा[ज] श्रियमयन्त्या [ः कृतपरिग्रहः शौर्यमप्रतिह] [30] त[व्यापार]मानमितप्रचण्डरिपुमण्डलमण्डलाग्रमिवालं [बमा ] नः शरदि प्रसभमाकृष्टशिलीमुख [बाणासनापादितप्रसाधनानां] ["] परभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विधिवर्णोज्वलन श्रुतातिशयनोद्वासि [तश्रवणयुगलः पुनः पुनरुक्तेनेव रत्ना ] [१७] [लङ्कय]रेणालंकृतश्रोत्रः परिस्फुरत्कटकविकटकीटपक्षरज़किरणमिवच्छिन्नप्र[दान ] सलिलनिवहानवसेकविलसन्भव[शैवलां][39] कुरमिवाग्रपाणिमुद्वह धृतविशालरत्नवलयजलधिवेलातटायमनभुजपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्री ध्रुवसेनः तस्याग्रजो 83 41. L. 24, road रधिगत: कलाप:: सलांछन कुमुदनाथ: L. 25, read परं. I. 26, read निपुण: स्थानेनुरूप वृद्धिवि धानजनितसं . L. 27, road स्थिरसौ. 1. 28, read श्रीध्रुवसेन :: - तत्पादकमल. L. 29, read शकल; विशेष: L. 30, rond कलापः. L. 31, read मण्डलोत्तमांग मणीकियमाण) परममाहेश्वरः. I. 32, read बाङ्गजन्मनो; after | रावयव six syllables have been left out. I. 33, read दाक्षिण्य. L. 34, read नभसि विदलिताखण्ड परिवेश : पयोद :रुचिरसह्यविन्ध्य. L. 85, read स्याङ्गज; क्षितिसं'; 'गिण्या : ; श्रुचियशो°. L. 37, read ज्ज्वलेन शयेनो. L. 38, read किरणविच्छिन्न निवहनाव L. 38, read मिवाप्रमुद्वहत्; |तटायमान .
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy