SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [MARCH, 1878. [१] हस्रोपजीव्यमानसंपद्रूपलोभादि वाश्रितः सर भसमाभिगामिकैः गुणैः सहजशक्ति शिक्षा विशेषवि स्मापित योद्धधनुर्द्धरःप्र[थमन-]40 [१] रपतिसमतिसृष्टानामनुपालयिता धर्मदायानामपकर्ता प्रजोपघातकारिणां उपप्लवाना शमयिता श्रीसरस्वस्योरेकाधिवासस्य सहितारातिप[१] क्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्त विमलपाय [व] श्रीः परममाहेश्वरः श्रीधरसेनः तस्य सुतः तत्पादानुद्ध्यातः सकलजगदानन्दनायाङ्क["] तगुणसमुद्रस्थगितसमयदिग्मण्डल समरशतविज[य]शोभासनाथमण्डलागातिभासुरान्सपीठो व्यू ढगुरुमनोरथमहाभारः सर्वविद्यापारपरम. [१] भागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि स्वोपपादनीयपरितोषः समग्रलोकागाधगांभीर्य हृदयोपि सच्चरितातिशयसुव्यक्तपरम[3] कल्याणस्वभावः खिलीभूतकृतयुगनृपतिपयवि[शोधनाधिगतोदग्रकीर्तिः धर्मानुरोधावलतरीकृतार्थ संपदुसेवानिरूरढधादिसद्वितीयनामा [1"] परममाहेश्वरः श्रीशीलादित्यःतस्य सुतःतत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरु-गुरुणात्यादरवता स्वयमभिलषणीयानामपि राजलक्ष्मी[] स्कन्धासक्तपरमभद्राणां धुर्य्यस्तदाजासंपादनकरसतयोद्वाहनखेदसुखरतिभ्यां अनायासितसंपत्ति प्र भावसंपदशीकृतनृपतिशतशिरो[] रत्नच्छायोपगूढपादपीठोपि परामावज्ञाभिमानिर]सानालिंगितमनोवृत्तिःप्रणिति]रेका परित्यज्य प्रख्या तपौरुषा[ भिभा नैरप्यरातिभिरनासादि["] तप्रक्रितयोपायः कृतनिखिलभुवनामोदविमलगुणसंहतिः प्रसभविघटितसकलकलि[विलसितगतिर्नी ------ रशेषैः दोषैरनामृष्टा[1] त्युन्नतहृदय प्रख्यातपारुषः शास्त्रकौशलातिशय गुणगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंस्वयंग्राहप्र काशितप्रवीरपुरुषप्रथम संख्या[19] धिगमः परममाहेश्वरः श्रीखरग्रहः तस्य सुतः तत्पादानुद्वयातः सर्वविद्याधिगम- पवितनिखिलवि ____ द्वज्जनमनः परितोषितातिषय सत्व[१] संपत्त्यागैः शौर्येण च विगतानुसंधानसमाहितारातिपक्षमनोरयरथाक्षभगः सम्यगु]पलक्षितानेक शास्त्रकला लोकचरितगडरवि[1] भागोपि परमभद्रप्रकृतिरक योपि विनयशोभाविभूसणः समरशतजय पताकाहरण[प्रत्यलो] ___ दग्र बाहु]दण्डविध्वंसितविपक्ष[29] दोदयः स्वधनप्रभावभूतास्त्रकौशलाभिमानसकलनपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्पिादानु] [1] द्वयातः सच्चरितातिशयितसकलपूर्वनरपतिः दुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमा निव पुरुष] कारः [परिवृद्ध] गुणानुरा[गनिर्भ-] L. 8, road शकि. L. 9, road संहता. L. 10, read | नरसानालि-प्रणतिम. L. 17, read प्रतिक्रियोपायः-the 'नन्दनात्यगु. L. 12, read कागाध. L. 13, read °संपटुप six syllables have not been filled in, as it seems clear that the plate did not exhibit the usual reading. L. 18, read सेवानिरूद. L.14, read तस्यानुज:/-perhaps वागुरु - टयः प्रख्यातपौरुष: 'तिशय::-dele गण: dele one स्वयं. read लषणीयामपि 'लक्ष्मी. L. 16, rend स्कन्धासनां परम- L:19, readधिगमविहित-पातिशय:- L.21, read कृत्रिभद्र इव योदहन.-सत्वसंपनि:. L. 16, read परावज्ञाभिमा- | म-विभूषण:. L. 22, read प्रभाव
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy