SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 84 THE INDIAN ANTIQUARY. [MARCH, 1878. Plate II. ['] [परमहीपति]स्पर्शदोषनाशन [धिदेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमा[श्लिष्टाङ्गयष्टिरतिरुचितरचरित - रिमपरिकलितसकलनरपतिरति][f] प्रकृष्टानुराग[सरभस] वशीकृतप्रणतसमस्त [सा] मन्तचक्रचूडामणिमयूख [खचितचरणकमलयुगलः प्रो दामोदारदोईण्ड दलित द्विषद्वर्ण[] द]र्पः प्रसर्प्पत्पटीयः प्रतापलेोषिताशेषशत्रुवंशः प्रणयिपक्ष[निक्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षि] प्तसु [ दर्शनचक्रः परि] हृत[*] बालक्रीडोनद्धःकृतद्विजातिरेक विक्रमप्रसाधितधरित्रीत लोनङ्गीकृतजलशय्योपूर्व्वपु [रुषोत्तमः साक्षा. " द्धर्म इव सम्यग्व्य]वस्था[] [पित]वर्णाश्रमाचारः पूर्वैरप्युर्विपतिभिः तृष्णालवलुब्धैः यान्यपहृतानि दे [व] [ह्मदे] यानि [तेषा ] म [प्यति सरलमना ]: प्र[°] [स]रमुत्सङ्कलनानुमोदनाभ्यां परिमुदिततृभुवनाभिनन्दितोत्च्छ्रुतोकृष्टधवलधम्मध्वजःप्रकाशितनिजवशो [देवद्विजगुरुप्रति यथा]र्त्य [मनवरत['] प्रवर्त्तितमहोद्रङ्कादिदानव्यसनानुप[जात]संतोषोपात्तोदारकीर्त्तिः परपरादन्तुरितनिखिल [दिक्चक्रवा] लः [स्पष्टमेव यथार्थे] धर्मादियि[2] द्वितीयनामा परममाहेश्वरः श्रीखरग्रहः तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्या कलावतश्वन्द्रिक[येव कीर्त्त्या धवलितसकल[दिङ्कण्ड[१] लस्य खंडितागुरुविलेपनविडश्य । मलविंध्य शैलविपुलपयोधरायाः क्षितेः पत्युः श्रीशीलादित्यस्य सूनु[र्नवप्रायकिरण इव] [10] प्रतिदिनसंवर्द्धमानहृदयकलाचन्द्रवालः केसरीन्द्रशिभुवि राजलक्ष्मीं [स] कलवनस्थलीमिवालं कुर्वाणः शिखण्डिकेतन इव रुचिमच्चूडामण्डनः [1] प्रचण्डशक्तिप्रभावश्य शरदागम इव द्विषतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपर मेश्वर श्रीबप्प पादानुध्यातः परमभट्टारक महारा[2] जाधिराजपरमेश्वरः श्रीशीलादित्यदेवस्तस्य सुतः परमैश्वर्ण्य कोपाकृष्टनिस्तृशपातवेिदेलितारातिकरिकुंभस्थलोलसत्प्रसृत [महाप्रतापानलप्रकारपारंगत ][] जगन्मण्डललब्धस्थितिः विकटनिजदोर्दण्डावलंबिना सकलभुवनाभोगभाजा मन्यास्फालनविधुतदुग्धसिन्धुफेनपिण्डपाण्डुरयशो [वितानेन ] [*] विहितातपत्रः परममाहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्रीबष्पपादानुयातः परमभट्टारक महाराजाधिराजपरमेश्वरश्री शीलादित्य [देवः तत्पुत्रः ] [''] प्रतापानुरागप्रणतसमस्त सामन्तचूडामारिनखमयूखनिचितखजितपादारविन्दः परमेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वर श्री [वप्पपादा] [10] बुद्धचातः परमभट्टारकमहाराजाधिराजपरमेश्वर श्रीशी लादित्यदेव तस्यात्मजः प्रशमिताशेषबलदर्प्पः विपुलजयमंगलाश्रयः श्रीसमा लिं[गनलालि ]त ** L. 4, road 'डोनध: कृत. L. 6, road त्रिभुवना; 'गुरून्प्रति. out. Read श्रीबावपादा L. 12, after सुत: two lines have I. 7, read किर्तिपरंपरा धम्र्म्मादित्य L. 9, read पिण्डश्या been omitted; read पारमैश्वर्य: ; निस्लिश. L. 15, road मल, L. 11, after शरदागम इव half a line has been left | चूडामणिमयूखनिचित L 16, read देव : •
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy