SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ निसीहज्झयणं उद्देशक २० : सूत्र १३,१४ ४४६ दोमासियं वा तेमासियं वा चातुर्मासिकं वा पाञ्चमासिकं वा । चाउम्मासियं वा पंचमासियं वा पाण्मासिकं वा। छम्मासियं वा। तेण परं पलिउंचिए वा अपलिउंचिए तस्मात् परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते चेव छम्मासा॥ वा ते एव षण्मासाः। क्रमशः) द्वैमासिक, त्रैमासिक, चातुर्मासिक, पाञ्चमासिक और षाण्मासिक प्रायश्चित्त प्राप्त होता है। उससे आगे छलपूर्वक अथवा निश्छल भाव से आलोचना करने पर वे ही छह मास प्राप्त होते हैं। सइंसाइरेगपडिसेवणा-पदं सकृत् सातिरेकप्रतिसेवन-पदम् १३. जे भिक्खू चाउम्मासियं वा यो भिक्षुः चातुर्मासिकं वा साइरेगचाउम्मासियं वा पंचमासियं सातिरेकचातुर्मासिकं वा पाञ्चमासिकं वा साइरेगपंचमासियं वा एएसिं वा सातिरेकपाञ्चमासिकं वा एतेषां परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं __ परिहारस्थानानाम् अन्यतरं परिहारस्थानं पडिसेवित्ता आलोएज्जा, प्रतिसेव्य आलोचयेत्, अपरिकुञ्चितम् अपलिउंचियं आलोएमाणस्स आलोचयतः चातुर्मासिकं वा सातिरेक चाउम्मासियं वा साइरेगचाउम्मासियं चातुर्मासिकं वा पाञ्चमासिकं वा वा पंचमासियं वा साइरेगपंचमासियं सातिरेक पाञ्चमासिकं वा, परिकुञ्चितम् वा, पलिउंचियं आलोएमाणस्स आलोचयतः पाञ्चमासिकं वा सातिरेक पंचमासियं वा साइरेगपंचमासियं वा पाञ्चमासिकं वा पाण्मासिकं वा। छम्मासियं वा। सकृत् सातिरेकप्रतिसेवना-पद १३. जो भिक्षु चातुर्मासिक, सातिरेक चातुर्मासिक, पाञ्चमासिक और सातिरेक पाञ्चमासिक-इन परिहारस्थानों में से किसी परिहारस्थान की प्रतिसेवना कर आलोचना करता है, निश्छल भाव से आलोचना करने वाले को (प्रतिसेवना के अनुरूप क्रमशः) चातुर्मासिक, सातिरेक चातुर्मासिक, पाञ्चमासिक और सातिरेक पाञ्चमासिक तथा छलपूर्वक आलोचना करने वाले को (प्रतिसेवना के अनुरूप क्रमशः) पाञ्चमासिक, सातिरेक पाञ्चमासिक और षाण्मासिक प्रायश्चित्त प्राप्त होता है। उससे आगे छलपूर्वक अथवा निश्छल भाव से आलोचना करने पर वे ही छह मास प्राप्त होते हैं। तेण परं पलिउंचिए वा अपलिउंचिए तस्मात् परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते चेव छम्मासा॥ वा ते एव षण्मासाः। बहुसो साइरेगपडिसेवणा-पदं बहुशः सातिरेकप्रतिसेवन-पदम् बहुशः सातिरेकप्रतिसेवना-पद १४. जे भिक्खू बहुसोवि चाउम्मासियं यो भिक्षुः बहुशः अपि चातुर्मासिकं वा १४. जो भिक्षु बहुत बार चातुर्मासिक, बहुत वा बहुसोवि साइरेगचाउम्मासियं वा बहुशः अपि सातिरेकचातुर्मासिकं वा । बार सातिरेक चातुर्मासिक, बहुत बार बहुसोवि पंचमासियं वा बहसोवि बहुशः अपि पाञ्चमासिकं वा बहुशः पाञ्चमासिक और बहुत बार सातिरेक साइरेगपंचमासियं वा एएसिं अपि सातिरेकपाञ्चमासिकं वा एतेषां पाञ्चमासिक-इन परिहारस्थानों में से परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं __ परिहारस्थानानाम् अन्यतरं परिहारस्थानं किसी परिहारस्थान की प्रतिसेवना कर पडिसेवित्ता आलोएज्जा, प्रतिसेव्य आलोचयेत्, अपरिकुञ्चितम् आलोचना करता है, निश्छल भाव से अपलिउंचियं आलोएमाणस्स __आलोचयतः चातुर्मासिकं वा आलोचना करने वाले को (प्रतिसेवना के चाउम्मासियं वा साइरेगचाउम्मासियं सातिरेकचातुर्मासिकं वा पाञ्चमासिकं अनुरूप क्रमशः) चातुर्मासिक, सातिरेक वा पंचमासियं वा साइरेगपंचमासियं वा सातिरेकपाञ्चमासिकं वा, चातुर्मासिक, पाञ्चमासिक और सातिरेक वा, पलिउंचियं आलोएमाणस्स परिकुञ्चितम् आलोचयतः पाञ्चमासिकं पाञ्चमासिक तथा छलपूर्वक आलोचना पंचमासियं वा साइरेगपंचमासियं वा वा सातिरेकपाञ्चमासिकं वा पाण्मासिकं करने वाले को (प्रतिसेवना के अनुरूप छम्मासियं वा। क्रमशः) पाञ्चमासिक, सातिरेक वा।
SR No.032459
Book TitleNisihajjhayanam
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
PublisherJain Vishva Bharati
Publication Year2014
Total Pages572
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_nishith
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy