SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ निसीहज्झयणं ४४५ उद्देशक २० : सूत्र १०-१२ १०. जे भिक्खू बहसोवि पंचमासियं यो भिक्षुः बहुशः अपि पाञ्चमासिकं १०. जो भिक्षु बहुत बार पाञ्चमासिक परिहारद्वाणं पडिसेवित्ता परिहारस्थानं प्रतिसेव्य आलोचयेत्. परिहारस्थान की प्रतिसेवना कर आलोचना आलोएज्जा, अपलिउंचियं अपरिकुञ्चितम् आलोचयतः करता है, निश्छल भाव से आलोचना करने आलोएमाणस्स पंचमासियं, पाञ्चमासिकम्, परिकुञ्चितम् वाले को पाञ्चमासिक और छलपूर्वक पलिउंचियं आलोएमाणस्स आलोचयतः पाण्मासिकम्। आलोचना करने वाले को पाण्मासिक छम्मासियं॥ प्रायश्चित्त प्राप्त होता है। तेण परं पलिउंचिए वा अपलिउंचिए तस्मात् परं परिकुञ्चिते वा अपरिकुञ्चिते उससे आगे छलपूर्वक अथवा निश्छल भाव वा ते चेव छम्मासा॥ वा ते एव षण्मासाः। से आलोचना करने पर वे ही छह मास प्राप्त होते हैं। सइंपडिसेवणा-संजोगसुत्त-पदं सकृत् प्रतिसेवन-संयोगसूत्र-पदम् ११. जे भिक्खूमासियं वा दोमासियं वा यो भिक्षु मासिकं वा द्वैमासिकं वा तेमासियं वा चाउम्मासियं वा त्रैमासिकं वा चातुर्मासिकं वा पंचमासियं वा एएसिं परिहारट्ठाणाणं __ पाञ्चमासिकं वा एतेषां परिहारअण्णयरं परिहारहाणं पडिसेवित्ता स्थानानाम् अन्यतरं परिहारस्थानं आलोएज्जा, अपलिउंचियं प्रतिसेव्य आलोचयेत्, अपरिकुञ्चितम् आलोएमाणस्स मासियं वा आलोचयतः मासिकं वा द्वैमासिकं वा दोमासियं वा तेमासियं वा त्रैमासिकं वा चातुर्मासिकं वा चाउम्मासियं वा पंचमासियं वा, पाञ्चमासिकं वा, परिकुञ्चितम् पलिउंचियं आलोएमाणस्स आलोचयतः द्वैमासिकं वा त्रैमासिकं वा दोमासियं वा तेमासियं वा चातुर्मासिकं वा पाञ्चमासिकं वा चाउम्मासियं वा पंचमासियं वा पाण्मासिकं वा। छम्मासियं वा। तेण परं पलिउंचिए वा अपलिउंचिए तस्मात् परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते चेव छम्मासा॥ वा ते एव षण्मासाः। सकृत् प्रतिसेवना-संयोगसूत्र-पद ११. जो भिक्षु मासिक, द्वैमासिक, त्रैमासिक, चातुर्मासिक और पाञ्चमासिक-इन परिहारस्थानों में से किसी परिहारस्थान की प्रतिसेवना कर आलोचना करता है, निश्छल भाव से आलोचना करने वाले को (प्रतिसेवना के अनुरूप क्रमशः) मासिक, द्वैमासिक, त्रैमासिक, चातुर्मासिक और पाञ्चमासिक तथा छलपूर्वक आलोचना करने वाले को (प्रतिसेवना के अनुरूप क्रमशः) द्वैमासिक, त्रैमासिक, चातुर्मासिक, पाञ्चमासिक और षाण्मासिक प्रायश्चित्त प्राप्त होता है। उससे आगे छलपूर्वक अथवा निश्छल भाव से आलोचना करने पर वे ही छह मास प्राप्त होते हैं। बहुसो पडिसेवणा-संजोगसुत्त-पदं बहुशः प्रतिसेवन-संयोगसूत्र-पदम् १२. जे भिक्खू बहसोवि मासियं वा यो भिक्षुः बहुशः अपि मासिकं वा बहुसोवि दोमासियं वा बहुसोवि बहुशः अपि द्वैमासिकं वा बहुशः अपि तेमासियं वा बहुसोवि चाउम्मासियं त्रैमासिकं वा बहुशः अपि चातुर्मासिकं वा बहुसोवि पंचमासिवं वा एएसिं वा बहुशः अपि पाञ्चमासिकं वा एतेषां परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं परिहारस्थानानाम् अन्यतरं परिहारस्थानं पडिसेवित्ता आलोएज्जा, प्रतिसेव्य आलोचयेत्, अपरिकुञ्चितम् अपलिउंचियं आलोएमाणस्स आलोचयतः मासिकं वा द्वैमासिकं वा मासियं वा दोमासियं वा तेमासियं वा त्रैमासिकं वा चातुर्मासिकं वा चाउम्मासियं वा पंचमासियं वा, पाञ्चमासिकं वा, परिकुञ्चितम् पलिउंचियं आलोएमाणस्स आलोचयतः द्वैमासिकं वा त्रैमासिकं वा बहुशः प्रतिसेवना-संयोगसूत्र-पद १२. जो भिक्षु बहुत बार मासिक, बहुत बार द्वैमासिक, बहुत बार त्रैमासिक, बहुत बार चातुर्मासिक और बहुत बार पाञ्चमासिकइन परिहारस्थानों में से किसी परिहारस्थान की प्रतिसेवना कर आलोचना करता है, निश्छल भाव से आलोचना करने वाले को (प्रतिसेवना के अनुरूप क्रमशः) मासिक, द्वैमासिक, त्रैमासिक, चातुर्मासिक और पाञ्चमासिक तथा छलपूर्वक आलोचना करने वाले को (प्रतिसेवना के अनुरूप
SR No.032459
Book TitleNisihajjhayanam
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
PublisherJain Vishva Bharati
Publication Year2014
Total Pages572
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_nishith
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy