SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 576. सूत्रकृतांग, I. 1.3.64 देवउत्तं अयं लोए 577-1. ऐतरेयोपनिषद्, 2.1 ता ता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामववार्जत् ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति । II. छांदोग्योपनिषद्, 5.8.2 तस्मिन्नेतस्मिन्नगनौ देवा रेतो जुह्वती तस्या आहुतेर्गर्भः संभवति । 578 सूत्रकृतांग, I.1.3.64 ... बंभउत्ते त्ति आवरे । 579. मुण्डकोपनिषद्, 1.1 ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह । । 580. छांदोग्योपनिषद्, 2.3 हिरण्यगर्भः समवर्तताऽग्रे स ऐक्षत, तत्तेजाऽसृजत् । 581. सूत्रकृतांग, I.1.3.65 ईसरेण कडे लोए... जीवाजीवसमाउत्ते सुहदुक्खसमण्णिए । । 582. सूत्रकृतांग, II.1.32, 34-35 345 तच्चे पुरिसजाते ईसरकारणिए त्ति आहिज्जइ । 32 इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिस अभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति । से जहाणामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति । .... 34 पिय इमं समणाणं णिग्गंथाणं उद्दिट्ठ पणीयं विअंजियं दुवालसंगं गणिपिडगं ... - सव्वमेयं मिच्छा, ण एतं तहियं । इमं सच्चं इमं तहियं इमं आहातहियं - ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति । तमेवं ते तज्जातियं दुक्खं णातिवट्टति, सउणी पंजरं जहा । 135 583 न्यायसूत्र, 4.1.19-20 ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् 119 न पुरूषकर्माभावे फलनिष्पत्तेः 120
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy