SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 346 जैन आगम ग्रन्थों में पञ्चमतवाद 584. तैत्तिरीयोपनिषद्, 3.1 यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति तद् विजिज्ञासस्व तद् ब्रह्मेति।। 585. श्वेताश्वतरोपनिषद्, 4.10 मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। 586. सूत्रकृतांग, I.1.3.65 पहाणाइ तहावरे 587. सांख्यकारिका, 20 तस्मात्तत्संयोगादचेतनं चेतनावदिव लिंगम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः।। 588. षड्दर्शनसमुच्चय, 34 सत्त्वरजस्तमश्चेति ज्ञेयं तावद्गुणत्रयम् । 589. सूत्रकृतांग, I.1.3.66 सयंभुणा कडे लोए इति वुत्तं महेसिणा। 590. सूत्रकृतांगचूर्णि, पृ. 41 महऋषि नाम स एव ब्रह्मा, अथवा व्यासादयो महर्षयः 591. सूत्रकृतांगवृत्ति, पृ. 65 स्वयंभवतीति स्वयंभूः विष्णुरन्यो वा, सचैक एवादावभूत, तत्रैकाकी रमते द्वितीयमिष्टवान्, तच्चिन्तारमेव द्वितीया शक्तिः समुत्पन्ना तदनन्तरमेव जगतत्सृष्टिभूदिति। 592. सूत्रकृतांग, I.1.3.66 मारेण संथूआ माया, तेण लोए असासए।। 593. सूत्रकृतांग, I.1.3.67 माहणा समणा एगे, आह अंडकडे जगे। 594. सूत्रकृतांगचूर्णि, पृ.42 ब्रह्मा किलाण्डमसृजत्, ततो भिद्यमानात् शकुनवल्लोकाः प्रादुर्भूताः। 595. सूत्रकृतांगवृत्ति, पृ. 64 यदा न किञ्चिदपि वस्त्वासीत् पदार्थशून्योऽयं संसार स्तदा ब्रह्माऽप्स्वण्डमसृजत् तस्माच्च क्रमेण वृद्धात्पश्चाद्विधाभावमुपगतादूर्ध्वाधो-विभागोऽभूत, तन्मध्ये च सर्वाः प्रकृतयोऽभूवन, एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरसंनिवेशादि संस्थितिरभूदिति, 596. मनुस्मृति, 1.5 आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy