SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 344 जैन आगम ग्रन्थों में पञ्चमतवाद होज्जा वि णं गोयमा! तस्स अया-वयस्स केई परमाणुपोग्गलमत्ते वि पएसे, जे णं तासिं अयाणं उच्चारेण वा, जाव नहेहिं वा अणोक्कंतपुव्वे, नो चेव णं एयंसि एमहालगंसि लोगंसि लोगस्स य सासयं भावं, संसारस्स य अणादिभावं, जीवस्स य णिच्चभावं, कम्मबहुत्तं, जम्ममरणबाहुल्लं च पडुच्च अस्थि केइ परमाणुपोग्गलमेत्ते वि पएसे, जत्थ णं अयं जीवे न जाए वा, न मए वा वि। से तेणटेणं गोयमा! एवं वुच्चइ-एयंसि णं एमहालगंसि लोगंसि नत्थि केइ परमाणुपोग्गलमेत्ते वि पएसे, जत्थ णं अयं जीवे न जाए वा, न मए वा वि।।32 566. भगवती, 30.1.4 अलेस्सा णं भंते! जीवा-पच्छा। गोयमा! किरियावादी, नो अकिरियावादी, नो अण्णाणियवादी, नो वेणइयवादी।। 567. भगवती, 30.1.6 सम्मामिच्छादिट्ठी णं-पुच्छा। गोयमा! नोकिरियावादी, नो अकिरियावादी, अण्णाणियवादी वि, वेणइयवादी वि। 568. भगवती, 30.1.30-31 किरियावादी णं भंते! जीवा किं भवसिद्धीया? अभवसिद्धीया? गोयमा! भवसिद्धीया, वि, अभवसिद्धीया वि। एवं अण्णाणियवादी वि, वेणइयवादी वि।। 569. भगवतीवृत्ति, पृ. 944 एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथाऽपीहाद्याः सम्यग्दृष्टयो ग्राह्या, सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात्। 570. उत्तराध्ययन, 18.33 किरियं च रोयए धीरे, अकिरियं परिवज्जए। दिट्ठिए दिद्विसंपन्ने, धम्मं चर सुदुच्चरं।। 571. आवश्यक, पृ. 290 अकिरियं परियाणामि किरियं उवसंपज्जामि। 572. सूत्रकृतांगनियुक्ति, गाथा-121 सम्मदिट्ठी किरियावादी। 573. सूत्रकृतांगचूर्णि, पृ. 253 तिणि तिसट्ठा पावदियसयाणि णिग्गंथे मोत्तूण मिच्छादिट्ठिणो ति...। 574. तत्त्वार्थवार्तिक, 8.1 त ऐ मिथ्योपदेशभेदाः त्रीणि शतानि त्रिषष्ट्युत्तराणि। 575. गोम्मटसार-कर्मकाण्ड, गाथा, 889 सच्छंददिट्टिहि वियप्पियाणि तेसट्ठिजुत्ताणि सयाणि तिण्णि। पाखंडियं वाउलकारणाणि अण्णाणि चित्ताणि हरंति ताणि।। .. . .
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy