SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 334 506 औपपातिक, 1.160 ....इच्चेते सत्त पवयणणिण्हगा केवलं चरिया - लिगं - सामण्णा मिच्छदिट्ठी बहूहिं, असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता...। 507-I. सूत्रकृतांग, I.12.1 चत्तारि समोसरणाणिमाणि पावाया जाई पुढो वयंति । किरियं अकिरियं विणयं ति तइयं अण्णाणमाहंसु चउत्थमेव । । जैन आगम ग्रन्थों में पञ्चमतवाद II. उत्तराध्ययन, 18.23 किरियं अकिरियं विणयं अन्नाणं च महामुनी । एएहिं चउहिं ठाणेहिं मेयण्णे किं भासई ? III. स्थानांग, 4.530, भगवती, 30.1.1, सर्वार्थसिद्धि, 8.1 चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा- किरियावादी, अकिरियावादी, अण्णाणियावादी, वेणइयावादी । 508 सूत्रकृतांगचूर्णि, पृ. 256 समवसरंति जेसुदरिसणाणि दिट्ठीओ वा ताणि समोसरणाणि । 509 भगवतीवृत्ति, पत्र 944 समवसरन्ति नानापरिणामा जीवाः कथंचितुल्यातया येषु मतेषु तानि समवसरणानि । समवसृतयो वाऽन्योन्यभिन्नेषु क्रियावादादि मतेषु कथंचित्तुल्यत्वेन क्वचिद् केषांचित् वादिनामवताराः समवसरणानि । 510. स्थानांग, 4.531-32 णेरइयाणं चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा - 511- 1. सूत्रकृतांग, II. 2.76 - किरियावादी, अकिरियावादी, अण्णाणियावादी, वेणइयावादी । एवमसुरकुमाराणवि जाव थणियकुमाराणं, एवं - विगलिंदियवज्जं जाव वेमाणियाणं। तस्स णं इमाइं तिण्णि तेवट्ठाइं पावादुयसयाइं भवंतीति.... । II. समवायांग, प्रकीर्णक समवाय, 90, नंदी, V. 85 आसीतस्स किरियावादिसतस्स, चउरासीए अकिरियवाईणं, सत्तट्ठीए अण्णाणियवाइणं, बत्तीसाए वेणइयवाईणं तिन्हं तेसट्ठाणं, अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविज्जति । III. सूत्रकृतांगनिर्युक्ति, 12.4 असियसयं किरियाणं, अक्किरियाणं च होइ चुलसीती। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ।।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy