SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ 335 टिप्पण ( Notes & References) IV. सर्वार्थसिद्धि, 8.1 एवं आचारांगवृत्ति, I.1.1.3 ____ असियसयं किरियाणं, अक्किरियाणं च होइ चुलसीदी। V. कषायपाहुड जयधवला, गाथा-66, गोम्मटसार (कर्मकाण्ड), 876, भावपाहुड, 135 असीदिसदं किरियाणं अक्किरियाणं च आहु चुलसीदिं। सत्तट्टण्णाणीणं वेणइयाणं च बत्तीसं ।। 512. षखंडागम, धवलाटीका, खण्ड-1, पृ. 109 (सोलापुर प्रकाशन) एषां दृष्टिशतानां त्रयाणां त्रिषष्ट्युत्तराणं प्ररूपणं निग्रहश्च दृष्टिवादे क्रियते। 513. कषायपाहुड जयधवलाटीका, गाथा-66 की टीका, पृ. 134 ...णत्थिपवादं, किरियावादं अकिरियावादं अण्णाणवादंणाणवादं वेणइयवादं अणेयपयारं गणिदं च वण्णेदि। 514. सूत्रकृतांगनियुक्ति, I.12.3 अत्थि त्ति किरियावादी वयंति, णत्थि त्ति अकिरियावादी य। अण्णाणी अण्णाणं, विणइत्ता वेणइयवादी।। 515. सूत्रकृतांग, I.12.20-21 अत्ताण जो जाणइ जो य लोगं जो आगतिं जाणइ ऽणागतिं च। जो सासयं जाण असासयं च जातिं मरणं च चयणोववातं ।।20 अहो वि सत्ताण विउट्टणं च जो आसवं जाणति संवरं च। दुक्खं च जो जाणइ णिज्जरं च सो भासिउमरिहति किरियवादं ।।21 516. तुलना, दशाश्रुतस्कन्ध, 6.7 किरियावादी यावि भवति, तं जहा-आहियवादी आहियपण्णे आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी अत्थि इहलोगे अत्थि परलोगे अस्थि माता अस्थि पिता अत्थि अरहंता अत्थि चक्कवट्टी अत्यि बलदेवा अत्थि वासुदेवा अत्थि सुकडदुक्कडाणं फलवित्तिविसेसे, सुचिण्णा कम्मा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णाफला भवंति, सफले कल्लाणपावए, पच्चायति जीवा, अत्थि निरयादि ह अत्थि सिद्धि। 517. आचारांगसूत्र, I.1.1.5 से आयावाई, लोगावाई, कम्मावाई, किरियावाई। 518. सूत्रकृतांगचूर्णि, पृ. 256 किरियावादीणं अस्थि जीवो, अत्थित्ते सति केसिंच सव्वगतो केसिंच असव्वगतो केसिंच मुत्तो केसिंच अमुत्तो, केसिंच अंगुट्टप्पमाणमात्रः केसिंच श्यामाकतन्दुलमात्रः केसिंच हिययाधिट्ठाणे पदीवसिहोवमो, किरियावादी कम्मं कम्मफलं च अस्थि त्ति भणंति।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy