SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 502 - 1. भगवती, 9.33.240 देवाकिव्विसिया णं भंते!... गोयमा जे इमे जीवा आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, संघपडिणीया, आयरिय- उवज्झायाणं अयसकारा अवण्णकारा अकित्तिकारा... । 333 II. औपपातिक, 155 ....समणा...तं जहा-आयरियपडिणीया उवज्झायपडिणीया तदुभयपडिणीया कुलपडिणीया गणपडिणीया आयरिय-उवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं. ..देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति । 503. भगवतीवृत्ति, 1.2.113 अतस्तेषां अभियोजनं- विद्यामंत्रादिभिः परेषां वशीकरणाद्यभियोगः, स द्विधा, यदाह- ह - दुविहो खलु अभिआगो, दव्वे भावे य होइ नायव्वो । दव्वंमि होंति जोगा, विज्जा मंता य भावमि ।। इति सोऽस्ति येषं तेन वा चरन्ति ये ते आभियोगिक वा । ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, ...। 504. औपपातिक, 156-57 सेज्जे इमे सणि-पंचिंदिय-तिरिक्खजोणिया पज्जत्तया भवंति, तं जहा - जलयरा थरा खरा । तेसि णं अत्थेगइयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणिहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह-मग्गण-गवेसणं करेमाणाणं सण्णीपुव्वजाइ - सरणे समुप्पज्जई ।। 156 तणं ते समुप्पण्णजाइ-सरण- समाणा सयमेव पंचाणुव्वयाइं पडिवज्जति, पडिवज्जित्ता बहूहिं सीलव्य-गुण- वेरमण-पच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेमाणा, बहूइं वासाइं आउयं पालेंति, पालेत्ता भत्तं पच्चक्खंति, पच्चक्खित्ता बहूई भत्ताई अणसणाए छेदेंति, छेदेत्ता आलोइयपडिक्कंता... देवत्ताए उववत्तारो भवंति । 157 505 - 1. स्थानांग, 7.140-141 समणस्स णं भगवओ महावीरस्स तित्यंसि सत्त पवयणणिण्हगा पण्णत्ता तं जहा - बहुरता जीवपएसिया, अवत्तिया, सामुच्छेइया, दोकिरिया, तेरासिया, अबद्धिया । एएसि णं सत्तण्हं, पवयणणिण्हगाणं सत्त धम्मायरिया हुत्था, तं जहा - जमालि तीसगुत्ते, आसाठे, आसमित्ते, गंगे, छलुए, गोट्ठामाहिले । II. औपपातिक, 1.160 सेज्जे इमे गामागर णयर - णिगम - रायहाणि - खेड - कब्बड - दोणमुह - मंडब-पट्टणासम-संबाह-सण्णिवेसेसु णिण्हगा भवंति तं जहा - बहुरया, जीवपएसिया, अव्वत्तिया, सामुच्छेइया, दोकिरिया, तेरासिया, अबद्विया... ।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy