SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 332 जैन आगम ग्रन्थों में पञ्चमतवाद गौतमयाज्ञवल्कप्रभृतिभिः ऋषिभिर्य्या धर्मसंहिता प्रणिता तं चिन्तयंतः ताभिर्व्यवहरंतो धर्मचिंता भवति । अविरूद्धा वेणइया वा.... विरूद्धा अकिरियावायट्ठिता सव्वकिरियावादी अण्णाणियवेणईएहिं सह विरूद्धा । उस्सण्णं वुड्ढवते पव्वयंतीत्ति तावसा वुड्ढा भणिता । 496. भगवती, 1.2.118 अह भंते! असंजयभवियदव्वदेवाणं, अविराहियसंजमाणं, विराहियसंजमाणं, अविराहियसंजमासंजमाणं, विराहियसंजमासंजमाणं, असण्णीणं, तावसाणं, कंदप्पियाणं, चरग-परिव्वायगाणं, किब्बिसियाणं, तेरिच्छियाणं, आजीवियाणं, आभिओगियाणं, सलिंगीणं दंसणवावण्णगाणं । 497. भगवतीवृत्ति, 1.2.113 ...असंयता-चरमपरिणामशून्याः भव्याः देवत्वयोग्या अतएव द्रव्यदेवाः समासश्चैवंअसंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्य - द्रव्यदेवाः । 498. भगवतीवृत्ति, 1.2.113 प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमतगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरित चरणोपघातानामित्यर्थः । 499. ज्ञाताधर्मकथा, I. 16.119 तणं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमई अभिक्खणं अभिक्खणं हत्थे धोवेइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोवेइ, थणंतराइं धोवेइ, कक्खंतराइ धोवेइ, गुज्झतराई धोवे, जत्थणं ठाणं वा सेज्जं वा निसीहियं वा चेएइ, तत्थ वि य णं पुव्वामेव उदएणं अब्भुक्खेत्ता तओ पच्छा ठाणं वा सेज्जं वा निसीहियं वा चेएइ । तत्थ यणं पासथापासत्थविहारिणी ओसन्ना ओसन्नविहारिणी कुसीला कुसील विहारिणी संसत्ता संसत्तविहारिणी बहूणि वासाणि सामण्णपरियागं पाउणइ । 500. भगवतीवृत्ति, 1.2.113 इह कश्चिदाह-विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं, तत्कथं घटते ? द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया ईशाने उत्पादश्रवणात् इति । अत्रोच्यते-तस्याः संयमविराधना उत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणविराधनेति । सौधर्मोत्पादाश्च विशिष्टतर संयमविरा-धनायां स्यात् । यदि पुनर्विराधनामात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावत्तां कथमच्युतादिषत्पत्तिःस्यात्? कथञ्चिद्विराधकत्वात्तेषामिति । 501 . औपपातिक, 95 (देखें - मूल नं. 493)
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy