SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 98 प्रधानः । तत् कृतं प्रयाणायासेन" । ( 14 ) भवन्तम् अन्तरा हि निश्चेतना" इव संवृत्ताः स्म इति । (15) तद् आकर्ण्य प्रतिन्यवर्तत श्रीमान् आनन्दवर्मा भूपालः । आसीच्च यथापूर्व सुव्यवस्थितं सर्वम् । (संस्कृत - चन्द्रिका) समास - विवरण 1. प्रबोधकृत् - प्रबोध ज्ञानं करोतीति प्रबोधकृत् = ज्ञानकृत् । 2. नवद्वारम् -नव द्वाराणि यस्मिन् तत् - नवद्वारम् = नवद्वारयुक्तम् । 3. सरलतममतिः - अतिशयेन सरला सरलतमा । सरलतमा मतिः यस्य सः- सरलतममतिः=सरलतमबुद्धिः । 4. विभवसहजः - विभवेन सह जायते इति - विभवसहजः । 5. अनात्मज्ञभावः - आत्मानं जानाति इति आत्मज्ञः । न आत्मज्ञः=अनात्मज्ञः अनात्मज्ञस्य भावः अनात्मज्ञभावः = आत्मज्ञानहीनता । 1. एषः 2. एतम्, ( एनम् ) 3. एतेन, (एनेन) 4. एतस्मै 5. एतस्मात् 6. एतस्य 7. एतस्मिन् श्रेष्ठ ( हैं ) - बस, अब जाने के कष्ट से बस । ( 14 ) आपके बिना हम अचेतन जैसे हो गए थे) । 6. प्रसन्नान्तराः - प्रसन्नम् अन्तरम् येषां ते= प्रसन्नान्तराः - हृष्ठमनस्काः । 7. अविच्छिन्नसुखशालितां - अविच्छिन्ना सुखशालिता = अविच्छिन्नसुखशालिताम् । ( 15 ) सो सुनकर वापस आं गए - श्रीमान् आनन्दवर्मा महाराज । और हो गया पूर्व के समान सब ठीक-ठाक । 1 (संस्कृत-चन्द्रिका) 11 पाठ 19 'एतद्' शब्द पुल्लिंग एतौ एतौ (एनौ एताभ्याम् 17 एतयोः, (एनयोः) "" एते एतान् ( एनान्) एतैः एतेभ्यः "" एतेषाम् एतेषु
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy