SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ राजा था। 7. रावणेन सह रामस्य युद्धं किमर्थं बभूव - रावण के साथ राम का युद्ध किस कारण हुआ ? 8. रावणः धर्मं त्यक्त्वा अधर्मम् अवलम्ब्य राज्यम् अकरोत्, अतः रावणेन सह रामेण युद्धं कृतम् - रावण धर्म को छोड़कर, अधर्म का अवलम्बन करके राज्य करता था, इसलिए रावण के साथ राम ने युद्ध किया । 9. रामस्य भार्या का आसीत् - राम की स्त्री कौन थी ? 10. सीता नामधेया रामस्य भार्या अतीव साध्वी आसीत् - सीता नाम वाली राम की धर्मपत्नी अत्यन्त पतिव्रता थी । 11. रामचन्द्रस्य माता का आसीत् - रामचन्द्र की माता कौन थी ? 12. कौशल्या नामधेया श्रीरामचन्द्रस्य माता आसीत् - कौशल्या नाम वाली श्रीरामचन्द्र お की माता थी । 13. रावणस्य भ्राता कः आसीत् - रावण का भाई कौन था ? 14. विभीषणः रावणस्य भ्राता आसीत् विभीषण रावण का भाई था । 15. रामचन्द्रस्य लक्ष्मणनामधेयः बन्धुः आसीत् - रामचन्द्र का लक्ष्मण नामक भाई था । 16. तथा भरतः शत्रुघ्नः अपि उसी प्रकार भरत और शत्रुघ्न भी । 17. रामेण सह साध्वी सीता वनं गता आसीत् - को गई थी । . रामेण सह लक्ष्मणः अपि वनं गतः आसीत् - राम के साथ लक्ष्मण भी वन को - राम के साथ प्रति व्रता सीता वन गया था । 19. यथा रामेण राक्षसाः हताः तथा एव लक्ष्मणेन अपि राक्षसाः हताः - जिस प्रकार राम ने राक्षसों को मारा उसी प्रकार लक्ष्मण ने भी राक्षसों को मारा । रामः धर्मेण राज्यम् अकरोत् - राम ने धर्म से राज्य किया । अतः लोकः रामे प्रीतिम् अकरोत् - इसलिए लोग राम से प्रेम करते थे । शब्द 1 वार्ता - बात । रम्या - रमणीय । नगरी - शहर । सा - वह (स्त्री) । वार्तालाप:वचत । उष्ट्रम् - ऊँट । त्वरितम् - शीघ्र । नयनम् - आँख । उदकम् - जल । गतिः - गमन, रेल । वृष्टिः - वर्षा, बरखा । प्रकाशः - रोशनी । एषः - यह । मुम्बानगरे - मुंबई में । - बादल । द्रुतम् - शीघ्र । पत्रम् - पत्र, ख़त । पानीयम् - पानी । 109
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy