SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५२६ वाक्यरचना बोध धातु स्नुक चुक्षति कुंक जिन्नन्त सन्नन्त तिबादि बादि तिबादि द्यादि णुक् नावयति-ते अनूनवत्-त नुनूषति अनुनूषीत्. क्ष्णुक क्ष्णावयति-ते अचुणवत्-त चुणूषति अचुक्ष्णूषीत् स्नावयति-ते असुस्नवत्-त सुस्नूषति असुस्नूषीत् क्षावयति-ते अचुक्षवत्-त अचुक्षूषीत् कावयति अचूकवत् चुकूषति अचुकूषीत् रुदृक् रोदयति-ते अरूरुदत्-त रुरुदिषति अरुरुदिषीत् अन आनयति-ते आनिनत्-त अनिनिषति आनिनिषीत् श्वसक श्वासयति-ते अशिश्वसत्-त शिश्वसिषति । अशिश्वसिषीत् जक्षक जक्षयति-ते अजजक्षत्-त जिजक्षिषति अजिजक्षिषीत् दरिद्राक् दरिद्रयति-ते अददरिद्रत्-त दिदरिद्रासति । अदिदरिद्रासीत् दिदरिद्रिषति अदिदरिद्रिषीत् जागृक् जागरयति-ते अजजागरत्-त जिजागरिषति । अजिजागरिषीत् वचंक वाचयति-ते अवीवचत्-त विवक्षति अविवक्षीत् मृजूक मार्जयति-ते अमीमृजत्-त मिमाजिषति अमिमाजिषीत् अममार्जत्-त मिमृक्षति अमिमृक्षीत् विदक वेदयति-ते अवीविदत-त विविदिषति अविविदिषीत् हनंक घातयति-ते अजीघतत्-त जिघांसति अजिघांसीत् वशक् वाशयति-ते अवीवशत्-त विवशिषति अविवशिषीत् असा भावयति-ते अबीभवत्-त बुभूषति अबुभूषीत् शीक् शाययति अशीशयत् शिशयिषते अशियिषिष्ट ह मुंङ् ह्वावयति-ते अजुह्ववत्-त जुह नूषते अजुह नूषिष्ट षक् सावयति-ते असूषवत्-त सुसूषते असुसूषिष्ट पृचीङ् पर्चयति-ते अपीपृचत्-त पिपचिषते अपिपचिषिष्ट अपपर्चत-त ईडक् ईडयति-ते ऐडिडत्-त ईडिडिषते ऐडिडिषिष्ट ईरक् ईरयति-ते ऐरिरत्-त ईरिरिषते ऐरिरिषिष्ट ईशङ्क् ईशयति-ते ऐशिशत्-त । ईशिशिषते ऐशिशिषिष्ट वसिक वासयति-ते अवीवसत्-त विवसिषते अविवसिषिष्ट आसक् आसयति-ते आसिसत्-त आसिसिषते आसिसिषिष्ट चक्षक् ख्यापयति अचिख्यपत् चिख्यासति अचिख्यासीत् ख्यापयते अचिख्यपत चिख्यासते अचिख्यासिष्ट क्शापयति अचिक्शपत् चिक्शासति अचिक्शासीत् क्शापयते अचिक्शपत चिक्शासते अचिक्शासिष्ट
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy