SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३ ५२५. तिबादि बुध्यते वम्यते भ्रम्यते क्षर्यते चल्यते भावकर्म - धादि अबोधि अवामि, अवमि अभ्रमि अक्षारि, अक्षरि अचालि, अचलि तिबादि बोबुध्यते वंवम्यते बम्भ्रम्यते चाक्षर्यते चाचल्यते धादि अबोबुधिष्ट अवमिष्ट अबम्भ्रमिष्ट अचाक्षरिष्ट अचाचलिष्ट 111111 1111111111111 11111111111 शल्यते क्रुश्यते कस्यते इज्यते उप्यते उह्यते उद्यते उष्यते प्रथ्यते क्रन्द्यते लग्यते स्थग्यते मद्यते अशालि, अशलि अक्रोशि अकासि, अकसि अयाजि अवापि अवाहि अवादि, अवदि अवासि अप्राथि, अप्रथि अक्रन्दि अलागि, अलगि अस्थागि, अस्थगि अमादि, अमदि शाशल्यते चोक्रुश्यते चनीकस्यते यायज्यते वावप्यते वावह्यते वावद्यते वावस्यते पाप्रथ्यते चाक्रन्द्यते लालग्यते तास्थग्यते मामद्यते अशाशलिष्ट अचोक्रुशिष्ट अचनीकसिष्ट अयायजिष्ट अवावपिष्ट अवावहिष्ट अवावदिष्ट अवावसिष्ट अपाप्रथिष्ट अचाक्रन्दिष्ट अलालगिष्ट अतास्थगिष्ट अमामदिष्ट x अद्यते प्सायते भायते यायते द्रायते रायते अघासि अप्सायि अभायि अयायि अद्रायि अरायि अदायि अख्यायि अमायि असावि अतावि पाप्सायते बाभायते यायायते दाद्रायते रारायते दादायते चाख्यायते मेमीयते सोषयते तोतूयते अपाप्सायिष्ट अबाभायिष्ट अयायायिष्ट अदादायिष्ट अरारायिष्ट अदादायिष्ट अचाख्यायिष्ट अमेमीयिष्ट असोषयिष्ट अतोतूयिष्ट दायतें ख्यायते मीयते सूयते तूयते
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy