SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३ ५२७ यहन्त तिबादि नूयते क्ष्णूयते स्नूयते सूयते कूयते रुद्यते अन्यते श्वस्यते जक्ष्यते दरिद्र यते भावकर्म द्यादि तिबादि अनावि, अनवि नोनूयते अक्षणावि, अक्षणवि चोक्ष्णूयते अस्नावि, अस्नवि सोस्नूयते अक्षावि, अक्षवि चोझ्यते अकावि चोकूयते अरोदि रोरुद्यते आनि अश्वासि, अश्वसि शाश्वस्यते अजक्षि जाजक्ष्यते अदरिद्रि, अदरिद्रायि ददरिद्रायते धादि अनोनूयिष्ट अचोक्ष्णूयिष्ट असोस्नूयिष्ट अचोक्षयिष्ट अचोकूयिष्ट अरोरुदिष्ट x अशाश्वसिष्ट अजाजक्षिष्ट अददरिद्रायिष्ट जागर्यते उच्यते मृज्यते अजागरि, अजागारि जजागर्यते अवाचि वावच्यते अमाजि मरीमृज्यते अजजागरिषिष्ट अवावचिष्ट अमरीमृजिष्ट विद्यते हन्यते वेविद्यते जेघ्नीयते वावश्यते अवेविदिष्ट अजेनीयिष्ट अवावशिष्ट उश्यते भूयते शय्यते ह नयते सूयते अवेदि अघानि, अवधि अवाशि, अवशि अभावि अशायि, अशयि अह्नावि असावि, असवि अचि शाशय्यते जोह नूयते सोषूयते परीपृच्यते अशाशयिष्ट अजोह न यिष्ट असोषयिष्ट अपरीचिष्ट पृच्यते ऐडि xxx xx ईड्यते ईर्यते ईश्यते वस्यते आस्यते ख्यायते ऐरि ऐशि अवासि, अवसि आसि अख्यायि वावस्यते अवावसिष्ट चाख्यायते अचाख्यायिष्ट क्शायते अक्शायि चाक्शायते अचाक्शा यिष्ट
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy