SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५२४ धातु बुध वमु भ्रमु क्षर चल शल क्रुशं कस यजन् वपन् वह॑न् वद वसं प्रथषङ् ऋदि लगे ष्ठगे मदी अदं सांकू भांक् यांक् द्रांक् रांक् दांपक् ख्यांक् मांक् बुंक तुंक तिबादि जिन्नन्त बोधयति वामयति - ते भ्रमयति क्षारयति - ते चलयति - ते चालयति - ते शालयति - ते कोशयति-ते कासयति - ते याजयति - ते वापयति वाहयति वादयति-ते वासयति - ते प्रथयति - ते कन्दयति लग स्थगयति - ते मदयति - ते आदयति - ते सापयति भापयति - ते यापयति द्रापयति - ते रापयति-ते दापयति - ते ख्यापयति - ते द्यादि अबूबुधत् अवीव मत्-त अबिभ्रमत् अचिक्षरत्-त अचीचलत्-त अशीशलत्-त अचुक्रुशत्-त अचीकसत्-त अयजत्-त अवीवपत्-त अवीवहत्-त अवदत्-त अवीवसत्-त अपप्रथत्-त तिबादि अयीयपत् अदिद्रपत्-त अरीरपत्-त अदीदपत्-त अचिख्यपत्-त अमीत् बुबुधिषति विवमिषति बिभ्रमिषति चिक्षरिषति चिचलिषति विवक्षति विवदिषति विवत्सति पिप्रथिषते अचक्रन्दत्-त चित्रन्दिषते अलीलगत्-त लिलगिषति अतिष्ठगत्-त तिस्थगिषति अमीमदत्त मिमदिषति अदादिगण - सावयति - ते असूषवत्-त तावयति - ते अतुतवत्-त शिशलिषति चुक्रुक्षति चिकसिषति क्षिति विवप्सति-ते आदिदत्-त जिघत्सति अपिप्सपत् अबीभपत्-त पिप्सासति बिभासति यियासति दिद्रासति रिरासति दिदासति चिख्यासति मित्सति सूत तुषति वाक्यरचना बोध सन्नन्त द्यादि अबुबुधिषीत् अविवमिषीत् अबिभ्रमिषीत् अचिक्षरिषीत् अचिचलिसीत् अशिश लिपीत् अचुक्रुक्षीत् अचिकसिषीत् अयियक्षीत्, अaियक्षिष्ट अविवप्सीत्, अविवप्सिष्ट अविवक्षीत्, अविवक्षिष्ट अविवदिषीत् अविवत्सीत् अपिप्रथिषिष्ट अचिन्दिषिष्ट अलिलगिषीत् अतिस्थगिषीत् अमिदिषीत् अजिघत्सीत् अपिसासीत् अबिभासीत् अयासीत् अदिद्रासीत् अरिरासीत् अदिदासीत् अचिख्यासीत् अमित्सीत् असुसूषीत् अतुतूषीत्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy