SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३ तिबादि पच्यते भज्यते बुध्यते दीदांस्यते शप्यते धाव्यते लष्यते चष्यते लक्ष्यते रुच्यते शुभ्यते स्रभ्यते भ्रश्यते स्रस्यते ध्वस्यते यद्यते वृध्य कुच्यते पत्यते सद्यते भावकर्म द्यादि अपाचि अभाजि अबोधि अदीदांसि अशापि अधावि अलाषि, अलषि अचाषि, अचषि अम्लक्षि अद्योति अरोचि अशोभि अस्रम्भि अभ्रंशि raft अध्वंसि अस्यन्दि अवधि, अवृधि अकोचि अपाति, अपति असादि यङन्त तिबादि पापच्यते बाभज्यते बोबुध्यते दादान्यते शाशप्यते दाधाव्यते लालप्यते चाचष्यते बा लक्ष्यते त्य रोरुच्यते शोशुभ्य सास्रम्भ्यते बनीभ्रश्यते सनीस्रस्यते दनीध्वस्यते सास्यद्यते वरीवृध्य चोकुच्यते पनीपत्यते सासद्य धादि अपापचिष्ट अबाभजिष्ट अबोबुधिष्ट अदादानिष्ट अशाशपिष्ट अदाधाविष्ट अलालषिष्ट अचाचषिष्ट अलक्षिष्ट अद्युतिष्ट अरोरुचिष्ट ५२३ अशोशुभिष्ट असास्रभिष्ट अवनीभ्रशिष्ट असनीस्रसिष्ट अदनीध्वसिष्ट असास्यदिष्ट अवरीवृधिष्ट अचोकुचिष्ट अपनीपतिष्ट असासदिष्ट
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy