SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ५२२ वाक्यरचना बोध पचंषन् भजंन् जिन्नन्त सन्नन्त धातु तिबादि धादि तिबादि धादि पाचयति-ते अपीपचत्-त पिपक्षति-ते अपिपक्षीत् अपिपक्षिषिष्ट भाजयति-ते अबीभजत्-त बिभक्षति-ते अबिभक्षीत्, अबिभक्षिष्ट बुधन् बोधयति-ते अबूबुधत्-त बुबुधिषति-ते अबुबुधिषीत् अबुबुधिषिष्ट दांनन् ___ दानयति-ते अदीदनत्-त दिदांसिषति-ते अदिदांसिषीत् अदिदांसि षिष्ट शपंन् शापयति-ते अशीशपत्-त शिशप्सति-ते । अशिशप्सीत् अशिशप्सिष्ट धावुन् धावयति-ते अदीधवत्-त दिधाविषति-ते अदिधाविषीत् अदिधाविषिष्ट लषन् लापयति-ते अलीलपत्-त लिलषिषति-ते । अलिलषिषीत् अलिलपिषिष्ट चपन चापयति-ते अचीच त्-त चिचषिपति-ते । अचिचषिषीत् अचिचपिषिष्ट भलक्षन भ्लक्षयति-ते अबभ्लक्षत्-त बिभ्लक्षिषति-ते अबिभ्लक्षिषीत अबिभ्लक्षिषिष्ट द्युतङ् द्योतयति-ते अदिद्युतत्-त दिद्युतिषते अदिद्युतिषिष्ट रोचयति-ते अरूरुचत्-त रुरुचिषते अरुरुचिषिष्ट शुभ शोभयति-ते अशूशुभत्-त शुशुभिषते अशुशुभिषिष्ट सम्भुङ् सम्भयति-ते असस्रम्भत्-त सिस्रम्भिषते असिस्रम्भिषिष्ट भ्रंशुङ् भ्रंशयति-ते अबभ्रंशत्-त बिभ्रंशिषते अबिभ्रंशिषिष्ट स्रसुङ् स्रसयति-ते असस्र सत्-त सिस्र सिषते असिस्र सिषिष्ट ध्वंसुङ् ध्वंसयति-ते अदध्वंसत्-त दिध्वंसिषते आदिध्वंसिसिष्ट स्यन्दूङ् स्यन्दयति-ते . असस्यन्दत्-त सिस्यन्दिषते .. असिस्यन्दिषिष्ट वृधुङ् वर्धयति-ते अवीवृधत्-त विवधिषते अविवधिषिष्ट अववर्धत्-त कुच कोचयति-ते अचूकृचत्-त चुकुचिषति अचुकुचिषीत् चुकोचिषति अचुकोचिषीत् पलूं पातयति-ते अपीपतत्-त पिपतिषति अपिपतिषीत् षद्लू सादयति-ते असीषदत्-त सिषत्सति असिपत्सीत् रुचङ्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy