SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ १२३. अशश् - भोजने (खाना) बहुवचन एकवचन तिबादि द्विवचन अश्नाति अश्नीतः अश्नन्ति अश्नासि अश्नीथः अश्नीथ अश्नामि अश्नीवः अश्नीमः तुबादि अश्नातु, अश्नीतात् अश्नीताम् अश्नन्तु अशान, अश्नीतात् अश्नीतम् अश्नीत अश्नानि अश्नाव अश्नाम धादि आशीत् आशिष्टाम् आशिषुः आशी: आशिष्टम् आशिष्ट आशिषम् आशिष्व आशिष्म क्यादादि एकवचन द्विवचन बहुवचन तिबादि एकवचन द्विवचन बहुवचन यादादि प्र० पु० अश्नीयात् अश्नीयाताम् अश्नीयुः म० पु० अश्नीयाः अश्नीयातम् अश्नीयात उ० पु० अश्नीयाम् अश्नीयाव अश्नीयाम दिबादि प्र० पु० आश्नात् म० पु० आश्नाः उ० पु० आश्नाम् णबादि ४५१ प्र० पु० आश म० पु० आशिथ उ० पु० आश तादि आश्नीताम् आश्नन् आश्नीतम् आश्नीत आश्नीव आश्नीम आशतुः आशुः आशथुः आश आशिव आशिम अशिता अशितारौ अशितार: अश्यास्म अश्यात् अश्यास्ताम् अश्यासुः प्र० पु० अश्या: अश्यास्तम् अश्यास्त म० पु० अशितासि अशितास्थः अशितास्थ अश्यासम् अश्यास्व उ० पु० अशितास्मि अशितास्वः अशितास्मः स्यत्यादि स्यदादि अशिष्यति अशिष्यतः अशिष्यन्ति प्र० पु० आशिष्यत् अशिष्यसि अशिष्यथः अशिष्यथ म० पु० आशिष्यः अशिष्यामि अशिष्यावः अशिष्यामः उ० पु० आशिष्यम् १२४. पुषश् - पुष्टौ (पुष्ट करना) आशिष्यताम् आशिप्यन् आशिष्यतम् आशिष्यत आशिष्याव आशिष्याम एकवचन द्विवचन बहुवचन यादादि पुष्णाति पुष्णीतः पुष्णन्ति पुष्णासि पुष्णीथः पुष्णीथ पुष्णामि पुष्णीव: पुष्णीमः तुबादि दिबादि पुष्णातु, पुष्णीतात् पुष्णीताम् पुष्णन्तु प्र० पु० अपुष्णात् अपुष्णीताम् अपुष्णन् पुषाण, पुष्णीतात् पुष्णीतम् पुष्णीत म० पु० अपुष्णाः अपुष्णीतम् अपुष्णीत पुष्णानि पुष्णाव पुष्णाम उ० पु० अपुष्णाम् अपुष्णीव अपुष्णीम प्र० पु० पुष्णीयात् पुष्णीयाताम् पुष्णीयुः म० पु० पुष्णीयाः पुष्णीयातम् पुष्णीयात उ० पु० पुष्णीयाम् पुष्णीयाव पुष्णीयाम
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy