SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४५२ वाक्यरचना बोध द्यादि गबादि अपोषीत् अपोषिष्टाम् अपोषिषुः प्र० पु० पुपोष पुपुषतुः पुपुषुः अपोषी: अपोषिष्टम् अपोषिष्ट म० पु० पुपोषिथ पुपुषथः पुपुष अपोषिषम् अपोषिष्व अपोषिष्म उ० पु० पुपोष पुपुषिव पुपुषिम क्यादादि तादि पुष्यात् पुष्यास्ताम् पुष्यासुः प्र० पु. पोषिता पोपितारौ पोषितारः पुष्याः पुष्यास्तम् पुष्यास्त म० पु. पोषितासि पोषितास्थः पोषितास्थ पुष्यासम् पुष्यास्व पुष्यास्म उ० पु. पोषितास्मि पोषितास्वः पोषितास्मः स्यत्यादि स्यदादि पोषिष्यति पोषिष्यतः पोषिष्यन्ति प्र. पु. अपोषिष्यत् अपोषिष्यताम् अपोषिष्यन् पोषिष्यसि पोषिष्यथः पोषिष्यथ म. पु. अपोषिष्यः अपोषिष्यतम् अपोषिष्यत पोषिष्यामि पोषिष्याव: पोषिष्यामः उ. पु. अपोषिष्यम् अपोषिष्याव अपोषिष्याम १२५. पूजण्-पूजायाम् (पूजा करना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि पूजयति पूजयतः पूजयन्ति प्र० पु० पूजयेत् पूजयेताम् पूजयेयुः पूजयसि पूजयथः पूजयथ म० पु० पूजयेः पूजयेतम् पूजयेत पूजयामि पूजयावः पूजयामः उ० पु० पूजयेयम् पूजयेव पूजयेम तुबादि दिबादि पूजयतु, पूजयतात् पूजयताम् पूजयन्तु प्र० पु० अपूजयत् अपूजयताम् अपूजयन् पूजय, पूजयतात् पूजयतम् पूजयत म० पु० अपूजयः अपूजयतम् अपूजयत पूजयानि पूजयाव पूजयाम उ० पु० अपूजयम् अपूजयाव अपूजयाम द्यादि अपूपुजत् अपूपुजताम् अपूपुजन् प्र० पु० अपूपुजः अपूपुजतम् अपूपुजत म० पु० अपूपुजम् अपूपुजाव अपूपुजाम उ० पू० णबादि (१) पूजयाञ्चकार पूजयाञ्चक्रतुः पूजयाञ्चक्रुः प्र० पु० पूजयाञ्चकर्थ पूजयाञ्चक्रथुः पूजयाञ्चक्र म० पु० पूजयाञ्चकार, पूजयाञ्चकर पूजयाञ्चकृव । पूजयाञ्चकृम उ० पु०
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy