SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४५० वाक्यरचना बोध यत्स्यादि मन्थिष्यति मन्थिष्यसि मन्थिष्यामि मन्थिष्यतः मन्थिष्यथः मन्थिष्याव: मन्थिष्यन्ति मन्थिष्यथ मन्थिष्यामः ܩܟ ܩܝ ܟ स्यदादि अमन्थिष्यत् अमन्थिष्यः अमन्थिष्यम् अमन्थिष्यताम् अमन्थिष्यन् अमन्थिष्यतम् अमन्थिष्यत अमन्थिष्याव अमन्थिष्याम प्र० म० पु. उ० पु० ܩ ܩ १२२. बन्धश्-बन्धने (बांधना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि बध्नाति बध्नीतः बध्नन्ति प्र० पु० बध्नीयात् बध्नीयाताम् बध्नीयु: बध्नासि बध्नीथः बध्नीथ म० पु० बध्नीयाः बध्नीयातम् बध्नीयात बध्नामि बध्नीवः बध्नीमः उ० पु० बध्नीयाम् बध्नीयाव बध्नीयाम तुबादि दिबादि बध्नातु, बध्नीतात् बध्नीताम् बध्नन्तु प्र० पु० अबध्नात् अबध्नीताम् अबध्नन् बधान, बध्नीतात् बध्नीतम् बध्नीत म० पु० अबध्नाः अबध्नीतम् अबध्नीत बध्नानि बध्नाव बध्नाम उ० पु० अबध्नाम् अबध्नीव अबध्नीम धादि णबादि अभान्त्सीत् अबान्ताम् अभान्त्सुः प्र० पु० बबन्ध बबन्धतुः बबन्धुः अभान्त्सीः अबान्द्धम् अबान्द्ध म० पु० बबन्द्ध, बबन्धिथ बबन्धथुः बबन्ध अभान्त्सम् अभान्त्स्व अभान्त्स्म उ० पु० बबन्ध बबन्धिव बबन्धिम क्यादादि बध्यात् बध्यास्ताम् बध्यासुः प्र० पु० बन्दा वन्द्वारौ बन्द्वार: बध्या: बध्यास्तम् . बध्यास्त म० पु० बन्दासिवन्द्वास्थः बन्दास्थ बध्यासम् बध्यास्व बध्यास्म उ० पु० बन्दास्मि वन्द्वास्व: बन्दास्मः स्यत्यादि स्यदादि भन्त्स्यति भन्स्यतः भन्त्स्यन्ति प्र० पु० अभन्त्स्यत् अभन्त्स्यताम् अभन्स्यन् भन्त्स्यसि भन्त्स्यथः भन्त्स्यथ म० पु० अभन्त्स्यः अभन्त्स्यतम् अभन्त्स्यत भन्त्स्यामि भन्त्स्यावः भन्त्स्यामः उ० पु० अभन्त्स्यम् अभन्त्स्याव अभन्त्स्याम तादि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy