SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३८० धादि अनंसीत् अनंसी: अनंसिष्टम् अनंसिषम् अनंसिष्व क्यादादि अनंसिष्टाम् नम्यात् नम्यास्ताम् नम्याः नम्यास्तम् नम्यासम् नम्यास्व स्यत्यादि दहति सि णवादि अनंसिषुः प्र० पु० ननाम अनंसिष्ट म० पु० उ० पु० अनं सिष्म नंस्यति नंस्यत: नंस्यन्ति नंस्यसि नंस्यथः नंस्यथ नंस्यामि नंस्याव: नंस्यामः नम्यासुः नम्यास्त नम्यास्म एकवचन द्विवचन बहुवचन तिबादि दह, दहतात् दहानि द्यादि दहतः दहन्ति दहथः दहथ दहाव: दहाम : दहामि तुबादि दहतु, दहतात् दहताम् दहन्तु दहतम् दहत दहाव दहाम अधाक्षीत् अदाग्धाम् अधाक्षुः अधाक्षी: अदाग्धम् अदाग्ध अधाक्षम् अधाक्ष्व अधाक्ष्म क्यादादि प्र० पु० अनंस्यत् अनंस्यताम् अनंस्यन् म० पु० अनंस्यः अनंस्यतम् अनंस्यत उ० पु० अनंस्यम् अनंस्याव अनंस्याम ६६. दहं - भस्मीकरणे ( जलाना ) एकवचन द्विवचन बहुवचन यादादि दताम् दम् दहे दह्यात् दह्याताम् दह्यासुः दह्याः दह्यास्तम् दह्यास्त दह्यासम् दह्यास्व दह्यास्म स्यत्यादि नेमिथ, ननन्थ नेमथुः ननाम, ननम नेमिव तादि नन्तारौ प्र० पु० नन्ता म० पु० नन्तासि नन्तास्थः उ० पु० नन्तास्मि नन्तास्वः स्यदादि प्र० पु० दहेत् म० पु० दहेः उ० पु० दहेयम् fearfa प्र० पु० अदहत् म० पु० अदहः उ० पु० अदहम् वाक्यरचना बोध नेमतुः नेमुः नेम नेमिम बादि प्र० पु० ददाह म० पु० देहिथ, ददग्ध उ० पु० ददाह, ददह तादि प्र० पु० अधक्ष्यत् धयति धक्ष्यतः धक्ष्यन्ति धक्ष्यसि धक्ष्यथः धक्ष्यथ म० पु० अधक्ष्यः धक्ष्यामि धक्ष्यावः धक्ष्यामः उ० पु० अधक्ष्यम् नन्तारः नन्तास्थ नन्तास्मः देहतुः देहथुः देहिव दग्धास्थ: प्र० पु० दग्धा दग्धारौ म० पु० दग्धासि उ० पु० दग्धास्मि दग्धास्वः स्यदादि दहेयुः द अदहताम् अदहन् अदहतम् अदहत अदहाव अहम द देहुः देह हिम दग्धारः दग्धास्थ दग्धास्मः अधक्ष्यताम् अधक्ष्यन् अधक्ष्यतम् अधक्ष्यत अधक्ष्याव अधक्ष्याम
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy