SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ ३५१ ऊषुः ऊष lintitillinni tilllilil ६७. वसं-निवासे (रहना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि वसति वसतः वसन्ति प्र० पु० वसेत् वसेताम् __वसेयुः वससि वसथः . वसथ म० पु० वसेः . वसेतम् वसेत वसामि वसावः वसाम: उ० पु० वसेयम् वसेव वसेम तुबादि दिबादि वसतु, वसतात् वसताम् वसन्तु प्र० पु० अवसत् अवसताम् अवसन् वस, वसतात् वसतम् वसत म० पु० अवसः अवसतम् अवसत वसानि वसाव वसाम उ० पु० अवसम् अवसाव अवसाम धादि बादि अवात्सीत् अवात्ताम् अवात्सुः प्र० पु० उवास ऊषतु: अवात्सीः अवात्तम् अवात्त म० पु० उवस्थ, उवसिथ ऊषथुः अवात्सम् अवात्स्व अवात्स्म उ० पु० उवास, उवस ऊषिव ऊषिम क्यादादि तादि उष्यात् उष्यास्ताम् उष्यासुः प्र० पु० वस्ता वस्तारौ वस्तारः उष्या: उष्यास्तम् उष्यास्त म० पु० वस्तासि वस्तास्थः वस्तास्थ उष्यासम् उष्यास्व उष्यास्म उ० पु० वस्तास्मि वस्तास्वः वस्तास्म: स्यत्यादि स्यदादि वत्स्यति वत्स्यतः वत्स्यन्ति प्र० पु० अवत्स्यत् अवत्स्यताम् अवत्स्यन् वत्स्यसि वत्स्यथः वत्स्यथ म० पु० अवत्स्यः अवत्स्यतम् अवत्स्यत वत्स्यामि वत्स्यावः वत्स्यामः उ० पु० अवत्स्यम् अवत्स्याव अवत्स्याम ६८. गुपू-रक्षणे (रक्षा करना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि गोपायति गोपायतः गोपायन्ति प्र० पु० गोपायेत् गोपायेताम् गोपायेयुः गोपायसि गोपायथः गोपायथ म० पु० गोपायः गोपायेतम् गोपायेत गोपायामि गोपायावः गोपायामः उ० पु० गोपायेयम् गोपायेव गोपायेम तुबादि गोपायतु, गोपायतात् गोपायताम गोपाय, गोपायतात् गोपायतम् गोपायत म० पु० गोपायानि गोपायाव गोपायाम उ० पु. प्र० ५
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy