SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ ३७६ तुबादि द्यादि ६४. वद-व्यक्तायां वाचि (बोलना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि वदति __वदतः वदन्ति प्र० पु० वदेत् वदेताम् वदेयुः वदसि वदथः वदथ म० पु० वदेः वदेतम् वदेत वदामि वदावः वदामः उ० पु० वदेयम् वदेव वदेम. दिबादि वदतु, वदतात् वदताम् वदन्तु प्र० पु० अवदत् अवदताम् अवदन् वद, वदतात् वदतम् वदत म० पु० अवदः . अवदतम् अवदत वदानि वदाव वदाम उ० पु० अवदम् अवदाव अवदाम णबादि अवादीत् अवादिष्टाम् अवादिषुः प्र० पु० उवाद ऊदतुः ऊदुः अवादीः अवादिष्टम् अवादिष्ट 'म० पु० उवदिथ ऊदथुः ऊद अवादिषम् अवादिष्व अवादिष्म उ० पु० उवाद, उवद ऊदिव ऊदिम ज्यादावि तादि उद्यात् उद्यास्ताम् उद्यासुः प्र० पु० वदिता वदितारी वदितारः उद्याः उद्यास्तम् उद्यास्त म० पु० वदितासि वदितास्थ: वदितास्थ उद्यासम् उद्यास्व उद्यास्म उ० पु० वदितास्मि वदितास्वः वदितास्मः स्यत्यादि स्यदादि वदिष्यति वदिष्यतः वदिष्यन्ति प्र० पु० अवदिष्यत् अवदिष्यताम् अवदिष्यन् वदिष्यसि वदिष्यथ: वदिष्यथ म० पु० अवदिष्यः अवदिष्यतम् अवदिष्यत वदिष्यामि वदिष्याव: वदिष्याम: उ० पु० अवदिष्यम् अवदिष्याव अवदिष्याम ६५. णमं–नमने (झुकना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि नमति नमतः नमन्ति प्र० पु० नमेत् नमेताम् नमेयुः नमसि नमथः नमथ म० पु० नमः नमेतम् नमेत नमामि नमावः नमामः उ० पु० नमेयम् नमेव नमेम दिबादि नमतु, नमतात् नमताम् नमन्तु प्र० पु० अनमत् अनमताम् अनमन् नम, नमतात् नमतम् नमत म० पु० अनमः अनमतम् अनमत नमानि नमाव नमाम उ० पु० अनमम् अनमाव अनमाम तुबादि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy