SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८४ अजजाती १२, अजभासी १३, अजओभासी १४, अजसेवी १५, एवं अजपरियाए १६, अजपरियाले १७, एवं सत्तरस आलावगा जहा दीणेणं भणिया तहा अजेण वि भाणियव्वा । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अजे णाममेगे अजभावे, अजे नाममेगे अणजभावे, अणजे नाममेगे अजभावे, अणजे नाममेगे अणजभावे १८। [टी०] पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री गतार्था नवरम्, आर्यो नवधा, यदाह खेत्ते जाई कुल कम्म सिप्प भासाए नाणचरणे य। दसणआरिय णवहा मेच्छा सग-जवण-खसमाइ ॥ [ ] त्ति ।। तत्र आर्य: क्षेत्रत: पुनरार्य: पापकर्मबहिर्भूतत्वेनाऽपाप इत्यर्थः, एवं सप्तदश सूत्राणि नेयानि । तथा आर्यभाव: क्षायिकादिज्ञानादियुक्तः अनार्यभाव: क्रोधादिमानिति । [सू० २८१] [१] चत्तारि उसभा पन्नत्ता, तंजहा-जातिसंपन्ने, कुलसंपन्ने, बलसंपन्ने, रूवसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जातिसंपन्ने जाव रूवसंपन्ने १ । चत्तारि उसभा पन्नत्ता, तंजहा-जातिसंपन्ने णामं एगे नो कुलसंपण्णे, कुलसंपन्ने नामं एगे नो जाइसंपन्ने, एगे जातिसंपन्ने वि कुलसंपन्ने वि, एगे नो जातिसंपन्ने नो कुलसंपन्ने । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहाजातिसंपन्ने ट्क [= ४], २ । चत्तारि उसभा पन्नत्ता, तंजहा-जातिसंपन्ने नामं एगे नो बलसंपन्ने ट्क [= ४] । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-जातिसंपन्ने [= ४],३। ___चत्तारि उसभा पन्नत्ता, तंजहा-जातिसंपन्ने नामं एगे नो रूवसंपन्ने ट्क [= ४] । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-जातिसंपन्ने नामं एगे नो रूवसंपन्ने, रूवसंपन्ने नामं एगे ह [= ४], ४ । चत्तारि उसभा पन्नत्ता, तंजहा-कुलसंपन्ने नामं एगे नो बलसंपन्ने, बलसंपन्ने
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy