SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । २८५ नाम एगे ह [= ४] । एवामेव चतारि पुरिसजाया पन्नत्ता, तंजहा-कुलसंपन्ने नाममेगे नो बलसंपन्ने ह्व [= ४], ५ । चत्तारि उसभा पन्नत्ता, तंजहा-कुलसंपन्ने णाममेगे णो रूवसंपन्ने ह्व [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-कुलसंपन्ने णाममेगे णो रूवसंपन्ने ह [= ४], ६ । चत्तारि उसभा पन्नत्ता, तंजहा-बलसंपन्ने णामं एगे नो रूवसंपन्ने ह [= ४] । एवामेव चतारि पुरिसजाता पन्नत्ता, तंजहा-बलसंपन्ने णाममेगे नो रूवसंपन्ने ह [= ४], ७ । [२] चत्तारि हत्थी पन्नत्ता, तंजहा-भद्दे, मंदे, मिते, संकिन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-भद्दे, मंदे, मिते, संकिन्ने । ___ चत्तारि हत्थी पन्नत्ता, तंजहा-भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे नाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे णाममेगे संकिन्नमणे । ___चत्तारि हत्थी पन्नत्ता, तंजहा-मंदे णाममेगे भद्दमणे, मंदे नाममेगे मंदमणे, मंदे णाममेगे मितमणे, मंदे णाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मंदे णाममेगे भद्दमणे तं चेव । __चत्तारि हत्थी पन्नत्ता, तंजहा-मिते णाममेगे भद्दमणे, मिते णाममेगे मंदमणे, मिते णाममेगे मितमणे, मिते णाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मिते णाममेगे भद्दमणे तं चेव । __चत्तारि हत्थी पन्नत्ता, तंजहा-संकिण्णे नाममेगे भद्दमणे, संकिन्ने नाममेगे मंदमणे, संकिन्ने नाममेगे मियमणे, संकिन्ने णाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-संकिन्ने नाममेगे भद्दमणे तं चेव जाव संकिन्ने नाममेगे संकिन्नमणे । मधुगुलियपिंगलक्खो अणुपुव्वसुजायदीहणंगूलो ।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy