SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९२ चियत्तोवहिसातिजणता । ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा अहियाते असुभाते अक्खमाते अणिस्सेसाते अणाणुगामियत्ताए भवंति, तंजहा-कूअणता, कक्करणता, अवज्झाणता ८ ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा हिताते सुहाते खमाते णिस्सेसाते आणुगामियत्ताते भवंति, तंजहा-अकूअणता, अकक्करणता, अणवज्झाणया ततो सल्ला पन्नत्ता, तंजहा-मायासल्ले णिदाणसल्ले मिच्छादसणसल्ले १० तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तंजहाआतावणताते, खंतिखमाते, अपाणगेणं तवोकम्मेणं ११॥ तेमासितं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति ततो दत्तीओ भोयणस्स पडिगाहेत्तए, ततो पाणगस्स १२॥ एगरातियं भिक्खुपडिमं सम्मं अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, तंजहा-उम्मायं वा लभेजा, दीहकालियं वा रोगातंकं पाउणेजा, केवलिपन्नत्तातो वा धम्मातो भंसेजा १३॥ एगरातियं णं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामियत्ताते भवंति, तंजहा-ओहिणाणे वा से समुप्पज्जेजा, मणपजवनाणे वा से समुप्पज्जेजा, केवलनाणे वा से समुप्पज्जेजा १४। [टी०] सिद्धादिसुगताश्च तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्य-परिहर्त्तव्यविशेषमाहचउत्थेत्यादिसूत्राणि चतुर्दश] व्यक्तानि, केवलम् एकं पूर्वदिने द्वे उपवासदिने चतुर्थं पारणकदिने भक्तम् भोजनं परिहरतो यत्र तपसि तत् चतुर्थभक्तम्, तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्म: तत्साधुकारिता वा यस्य स
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy