SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । १९१ मणुससदुग्गती १ ततो सुग्गतीतो पन्नत्ताओ, तंजहा-सिद्धसुग्गती, देवसुग्गती, मणुस्ससुग्गती २। ततो दुग्गता पन्नत्ता, तंजहा-णेरतितदुग्गता, तिरिक्खजोणितदुग्गता, मणुस्सदुग्गता ३॥ ततो सुग्गता पन्नत्ता, तंजहा-सिद्धसुग्गता, देवसुग्गता, मणुस्ससुग्गता ४। [टी०] पूर्वतरसूत्रेषु देवा उक्ता:, अधुना वैक्रियादिसाधान्नारकान्निरूपयन्नाहतिविहेत्यादि गतार्थम्, नवरं विगलिंदियवज्जं ति नारकवत् दण्डकस्त्रिधा वाच्यः एकेन्द्रिय-विकलेन्द्रियान् वर्जयित्वा, यतः पृथिव्यादीनां मिथ्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न मिश्रमिति । त्रिविधदर्शनाश्च दुर्गति-सुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह- तओ इत्यादि सूत्रचतुष्टयं व्यक्तम्, परं दुष्टा गतिर्दुर्गतिः, मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति । दुर्गताः दुःस्थाः, सुगताः सुस्थाः। [सू० १८८] चउत्थभत्तितस्स णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहेत्तए, तंजहा-उस्सेतिमे, संसेतिमे, चाउलधोवणे १। छट्ठभत्तितस्स णं भिक्खुस्स कप्पंति ततो पाणगाइं पडिगाहेत्तए, तंजहातिलोदए, तुसोदए, जवोदए २।। अट्ठमभत्तियस्स णं भिक्खुस्स कप्पंति ततो पाणगाइं पडिगाहेत्तए, तंजहाआयामते, सोवीरते, सुद्धवियडे ३॥ तिविहे उवहडे पन्नत्ते, तंजहा-फलिओवहडे, सुद्धोवहडे, संसट्ठोवहडे ४। तिविहे उग्गहिते पन्नत्ते, तंजहा-जं च ओगिण्हति, जं च साहरति, जं च आसगंसि पक्खिवति ५। तिविधा ओमोयरिया पन्नत्ता, तंजहा-उवकरणोमोयरिया, भत्तपाणोमोदरिता, भावोमोदरिता ६। उवकरणोमोदरिता तिविहा पन्नत्ता, तंजहा-एगे वत्थे, एगे पाते,
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy