SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रोन्मथ्य शास्त्रसिन्धुं, निजमतिमन्थेन धीरधुर्येण । रचिता विविधाः कृतयो, मुकुटायन्तेऽधुना विश्वे ॥ १० ॥ | यद्विरचित वैराग्य-कल्पलताऽध्यात्मसार श्रुत्वा च ज्ञानसार-मधियायात् को मुख्यकृतिम् । न वैराग्यम् ॥ ११ ॥ दर्भावतीपुरे य-श्चिरतर माराध्य संयमं स्वर्यातः ससमाधि-र्जयताद् बुधसत्तमः वय॑म् । स सदा ॥ १२ ॥ इति वाचकावतंसं, मुनिजनमान्यं यशोविजयगणिनम् । नेम्यमृतदेवशिष्यः, स्तुतवान्ननु हेमचन्द्राऽऽह्वः ॥ १३ ॥ पूर्ति गतवानितिकः कथयति, जीवतियोऽद्यापिसद्यशः कायैः । प्रतिप्रातः प्रतिचैत्यं, श्रूयन्ते यस्य स्तवनानि गीयन्ते यत् श्रुतवार्घिदृष्टवा, विदुषोऽपिभवन्ति विस्मयग्रस्ताः । कथमेक्ता की कृतवान् ! वद किमसाध्यं सरस्वत्याः ॥ २ ॥ रचयिता : पूज्याचार्यविजयदेवसूरिश्वर चरणरेणुः विजय हेमचन्द्रसूरिः ॥ - - -
SR No.032290
Book TitleYasho Bharti
Original Sutra AuthorN/A
AuthorKumarpal Desai
PublisherChandroday Charitable Religious Trust
Publication Year1992
Total Pages302
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy