SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ न्यायविशारद - न्यायाचार्य महामहोपाध्याय -- श्री यशोविजयगणिवराणां गुणानुवादस्तुतिः ॥ (आर्यावृत्तम्) भक्त्या तं प्रणमामो, वाचकवयं यशोविजयगणिनम् । जिनशासनाम्बरं यो, भासितवान् स्वीयवाग्द्युतिभिः देशे गर्जर संज्ञे, ग्रामं कन्होड़ नामकं रम्यम् । यो निजजनुषा धीमान्, पावितवान् शस्यतमचरितः ॥ २ ॥ सोहागदे धन्यौ र्यदीया. जननी नारायणश्च यस्य पिता । तौ संसारे, यौ सुषुवाते सुतं विरलम् ॥ ३ ॥ पण्डितनयविजयाऽऽह्वो, गुणगणनिलयोऽभवद्यदीय गुरुः । यद्वचसा प्रतिबुद्धोऽगृह्णाबाल्ये स चारित्रम् ॥ ५ ॥|| राजनगरवास्तव्यो, धन्यो धनजी सुराभिधो धनिकः । यत्प्रेरितो हि काश्यां, गतो गुरः शिष्यजसकलितः ऎङ्कार मन्त्रजापा-दुपगङ्गं भारती समाराध्य । तस्याः स हि वरमापत्, कवित्ववाञछासुरदु समम् ॥ ६ ॥ भट्टाचार्य समीपे, चिन्तामण्यादिकं षड्दर्शनमर्मज्ञो, विधविधविद्यासु स समधीत्यं । विज्जातः ॥ ७ ॥|| न्यायविशारद न्याया-च्चार्योपाधिं हि सदसि धीराणाम् । वादे विजयप्राप्त्या, प्रीताः प्राज्ञा ददु र्यस्मै ॥ ८ ॥ कः खलु विषयोऽवन्यां, का वा भाषास्ति यत्र पूज्यानाम् । । न प्रावर्त्तत वाणी, गद्ये पद्ये च निर्बाधा ॥ ९ ॥
SR No.032290
Book TitleYasho Bharti
Original Sutra AuthorN/A
AuthorKumarpal Desai
PublisherChandroday Charitable Religious Trust
Publication Year1992
Total Pages302
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy