SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सीहत्ता निक्खंतो, सीहत्ता चेव विहरिओ भयवं । जंबू पवरगणहरो, वरणाणचरित्तसंपन्नो ॥प्र० २८॥ मगहासुं सुग्गामे, रट्टउडो अज्जवं च रेवइया । तेसिं चिय भवदत्तो, भवदेवो जिट्ठ पव्वइओ ॥प्र० २९॥ तेण कणिट्ठो भाया, परिणीओ नागवासुकीधूयं । कवडेण य पव्वाविय, भवदेवो तो सुरो जाओ।प्र०३०॥ पउमरहरायगेहे, वणमालादेवीउयरसरहंसो । नामेण सिवकुमारो, कुमरो अंतेउरम्मि ठिओ ॥प्र० ३१॥ छटुं छटेण तवं, आयंबिलपारणेण जो कासी । दढधम्मकयाहारो, भावमुणी वरिसबारसगं ॥प्र० ३२॥ होऊण विज्जुमाली, देवो बंभे चइत्तु रायगिहे । इब्भउसहस्स धारिणि-पुत्तो पडिबोहियकलत्तो॥प्र० ३३॥ टीका : यस्य भगवतश्चाभिनिष्क्रमणे चौराः संवेगमागताः शीघ्रं तेन सह प्रव्रजितास्तं जम्बूस्वामिनमनगारं वन्दे ॥ ॥ सिंहत्वेन निष्क्रान्तः सिंहत्वेनैव च विहृतो भगवान् जम्बूस्वामी प्रवरगणधरः श्रेष्ठज्ञानचारित्रसम्पन्नः ॥ ॥ मगधेषु सुग्रामे राष्ट्रकूट आर्यवान् रेवतिका च तस्य भार्या । तयोरेव भवदत्तो भवदेवश्च द्वौ सुतौ । ज्येष्ठो भवदत्तः प्रव्रजितः ॥ ॥ तेन कनिष्ठो भ्राता नागदत्तवासुकीसुतां परिणीतः कपटेन प्रव्राजितः । ततो भवदेवो देवो जातः ॥ ॥ पद्मरथराजगृहे वनमालादेवीकुक्षिसरोहंसो नाम्ना शिवकुमारो जातस्तत्रान्तःपुरे स्थितः ॥ ॥ षष्ठं षष्ठेन तपः, आचाम्लेन च पारणं योऽकार्षीत् । दृढधर्मेण कृत आधारो यस्य स भावमुनिदशवर्षाणि यावत् ॥ ॥ ब्रह्मलोके विद्युन्माली देवो भूत्वा ततश्चयुत्वा राजगृहे ऋषभदत्ताख्यस्येभ्यस्य स्तवप्रकरणम्॥
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy