SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ३६ ध्यानशतकम् [६५ णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ, केवली य सुक्कलेसोऽज्झाणी य जाव सुहुमकिरियम नियट्टि त्ति गाथार्थः ॥ ६४॥ उक्तमानुषङ्गिकम्, इदानीमवसरमाप्तमनुप्रेक्षाद्वारं व्याचिख्यासुरिदमाह - भाणोवरमेsवि मुणी णिच्चमणिच्चाइभावणापरमो । होइ सुभाविर्याचत्तो धम्मज्भाणेण जो पुव्वि ॥ ६५ ॥ इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि तद्विगमेऽपि, 'मुनिः' साधुः 'नित्यं' सर्वकालमनित्यादिचिन्तनापरमो भवति, प्रदिशब्दादश रणकत्व-संसारपरिग्रहः । एताश्च द्वादशानुप्रेक्षा भावयितव्याः - इष्ट• जनसम्प्रयोगद्धविषयसुखसम्पदः [ तथारोग्यम् । देहरच यौवनं जीवितं च सर्वाण्यनित्यानि || १|| जन्म-जरामरण-भयं रभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥२॥ एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिक हितमेकेनैवात्मनः कार्यम् ||३|| अन्योऽहं स्वजनात्परिबनाच्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरियं न बाघते तं हि शोककलिः ॥४ ॥ श्रशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभाव: स्थाने स्थाने भवति चिन्त्यः || ५ || माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ ६ ॥ मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथास्रवकर्मणि यतेत तन्निग्रहे तस्मात् ॥७॥ या पुण्य-पापयोरग्रहणे वाक्काय-मानसी वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः || ८ || यद्वद्विशोषणादुपचितोsपि यत्नेन जीर्यं दोषः । तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा ॥ ६ ॥ लोकस्याधस्तिर्यक्त्वं चिन्तयेदूर्ध्वमपि 'च बाहल्यम् । सर्वत्र जन्म-मरणे रूपिद्रव्योपयोगांश्च ॥ १० ॥ धर्मोऽयं स्वाख्यातो जगद्धितार्थे जिनैर्जितारिगणैः । येऽत्र रतास्ते संसार-सागरं लीलयोत्तीर्णाः ॥ ११ ॥ मानुष्यकर्मभूम्यार्यदेशकुलकल्पता युरुपलब्धी । श्रद्धा-कथक-श्रवणेषु सत्स्वपि सुदुर्लभा बोधिः ॥ १२ ॥ प्रशमर. १५१-६२] इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्ग-भवनिर्वेदाविति भावनीयम्, अथ किविशिष्टोऽनित्यादिचिन्तनापरमो भवतीत्यत माह - 'सुभावितचित्तः' सुभावितान्तःकरणः केन ? 'धर्मध्यानेन' प्राग्निरूपितशब्दार्थेन, 'य' कश्चित् ‘पूर्वम्' आदाविति गाथार्थः ॥ ६५॥ गतमनुप्रेक्षाद्वारम् अधुना लेश्याद्वारप्रतिपादनायाहहोंति कमविसुद्धाश्रो सानो पीय-पम्म सुक्कानो । धम्मज्भाणोवगयस्स तिव्व-मंदाइभेयाश्रो ॥६६॥ इह 'भवन्ति' सञ्जायन्ते, 'क्रमविशुद्धा:' परिपाटिविशुद्धाः, काः ? लेश्याः, ताश्च पीत पद्म शुक्ला:, एतदुक्तं भवति-पीत लेश्यायाः पद्मलेश्या विशुद्धा, तस्या अपि शुक्ललेश्येति क्रमः, कस्यैता भवन्त्यत इस प्रकार ध्याता का निरूपण करके अब क्रमप्राप्त अनुप्रेक्षाद्वार का व्याख्यान किया जाता हैजिस मुनि ने पूर्व में धर्मध्यान के द्वारा चित्त को सुवासित कर लिया है वह धर्मध्यान के समाप्त हो जाने पर भी सदा श्रनित्य व अशरण आदि अनुप्रेक्षानों के चिन्तन में तत्पर होता है ॥ विवेचन - ध्यान का काल अन्तर्मुहूर्त है, इससे अधिक समय तक वह नहीं रहता। ऐसी स्थिति में ध्यान के समाप्त हो जाने पर ध्याता क्या करे, इस श्राशंका के समाधानस्वरूप यहां यह कहा गया है। कि उक्त धर्मध्यान के विनष्ट हो जाने पर धर्मध्यान का ध्याता श्रनित्य, अशरण, एकत्व, अन्यत्व, अशुचि, संसार, श्रात्रव, संवर, निर्जरा, लोक, धर्मस्वाख्यात और बोधिदुर्लभ; इन बारह अनुप्रेक्षानों का चिन्तन करता है । इनके स्वरूप के दिग्दर्शन में टीकाकार के द्वारा प्रशमरतिप्रकरणगत १२ (१५१-६२) श्लोक उद्धृत किये गये हैं । उनका स्वरूप अनेक ग्रन्थों में उपलब्ध होता है ॥६५॥ आगे लेश्याद्वार का वर्णन किया जाता है धर्मध्यान को प्राप्त हुए जीव के क्रम से विशुद्धि को प्राप्त होने वाली पीत, पद्म और शुक्ल ये तीन लेश्यायें होती है । इनमें प्रत्येक तीव्र व मन्द भादि (मध्यम) भेदों से युक्त हैं ॥ विवेचन - जिस प्रकार कृष्णादि वर्ण वाली किसी वस्तु की समीपता से स्फटिक मणि में तद्रूप
SR No.032155
Book TitleDhyanhatak Tatha Dhyanstava
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
PublisherVeer Seva Mandir
Publication Year1976
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy