SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ नपुं० लिंगमा सुधि (२५) 2 वारि है। ३५ थाय. ___eत सुधि, सुधिनी, सुधीनि । તૃતીય વિ. એ વ૦ થી સ્વરાદિ પ્રત્યયો પર વિર્ભે પુંલ્લિંગ જેવા રૂપ થાય. u.त. सुधिना सुधिया । . ૮. પ્રથમાન્ત સિવાયની વિભક્તિથી જેનો વિગ્રહ થઈ શકે તેવા સમાસ થયેલા, તથા / પૂર્વપદમાં નામ કે ઉપસર્ગ હોય In ઉત્તરપદ ધાતુ સાધિત નામહોય અને IVते. श० असंयुन ५२ इ, ई उ, ऊ शन्त होय तो... स् प्रत्ययो ५२ ते. इ,ई ३ उ,ऊन मश: य, व् थाय... प्रधी, प्रध्यौ प्रध्यः । स्त्रीलिंगम नदीवत् थाय. ५०वि० ०५० मा विसर्ग याय... प्रधीः । ने परोस भुन सामासि ५६ न होय सथा संयु. ५२ इ,ई उ,ऊ संत श० होय तो...इ, ईनो इय, उ, ऊ नो उव् थाय. तथ.... वर्षाभू, पुनर्भू ने छोडीन, भू तोमा उव् थाय छे. ut समास भi - नीः नियौ, नियः । संयुस ५२ + सुश्रीः, सुश्रियौ, सुश्रियः । वर्षाभू - लिंग . स्वयंभू - ५० १. वर्षाभूः वर्षाभ्वौ वर्षाभ्वः | स्वयंभूः स्वयंभुवौ स्वभुवः । २. वर्षाभ्वम् वर्षाभ्वौ वर्षाभ्वः ।। || स्वयंभुवं स्वयंभुवौ स्वभुवः । ३. वर्षाभ्वा वर्षाभूभ्याम् वर्षाभूभिः | स्वयंभुवा स्वयंभूभ्याम् स्वयंभूभिः । ४. वर्षाभ्वे वर्षाभूभ्याम् वर्षाभूभ्यः | || स्वंयभुवे स्वयंभूभ्याम् स्वयंभूभ्यः । ५. वर्षाभ्वः वर्षाभूभ्याम् वर्षाभूभ्यः | स्वयंभुवः स्वयंभूभ्याम् स्वयंभूभ्यः । ६. वर्षाभ्वः वर्षाभ्वोः वर्षाभ्वाम् || स्वयंभुवः स्वयंभुवोः स्वयंभुवां । ७. वर्षाभ्वाम् वर्षाम्वोः वर्षाभूषु स्वयंभवि स्वयंभुवोः स्वयंभूषु । (८. वर्षाभू । (स्वयंभू ! १०. पपी - सूर्य पुंलिंस. पप्ये पपीभ्याम् पपीभ्यः पपीः पप्यौ पप्यः पप्यः पपीभ्याम् पपीभ्यः | पपीम् पप्यौ पपीन् पप्यः पप्योः पप्याम् | पप्या पपीभ्याम् पपीभिः पप्यि पप्योः पपीषु पपी। આ રીતે ય વગેરે દઈ હું કારાંતના રૂપ કરવા 76
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy