SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (૨. માત્ર અસમાસિત પતિ શબ્દના રૂપ पति - स्थाभी. पुंलिंस. 3. श्री → सभी. स्त्री० १ पतिः पती पतयः । १. श्रीः श्रियो श्रियः । २ पतिम् पती पतिन् । ।२. श्रियम् श्रियौ श्रियः । ३ पत्या पतिभ्याम् पतिभिः ।। 3. श्रिया श्रीभ्याम् श्रीभिः । . ४ पत्ये पतिभ्याम् पतिभ्यः । ४. श्रिये-श्रियै श्रीभ्याम् श्रीभ्यः । ५ पत्युः पतिभ्याम् पतिभ्यः । ५. श्रियः-श्रियाः श्रीभ्याम् श्रीभ्यः । ६ पत्युः पत्योः पतीनाम् । ६. श्रियः श्रियाः श्रियोः श्रियाम्-श्रीणाम् ७ पत्यौ पत्योः पतिषु । | ७. श्रियि-श्रियाम् श्रियोः श्रीषु । सं० पते । |सं० श्री! આ પ્રમાણે ઘી, પૂ વગેરે ધાતુ સાધિત સ્ત્રીલિંગ मन तथा सुधी, (स्त्रीलिंग)-३५१२१॥ |४.सखि ५i ७ ३५ ॥ सखा, सखायौ, सखायः । सखायाम्, सखायौ, सखीन् । Guीन। ३५ पति श०६ प्रमो . || ५. स्त्री ।। ३५ (६. अवी, तरी, तत्री, | १ स्त्री स्त्रियौ स्त्रियः । लक्ष्मी, तथा प्रधी वगैरे | २ स्त्रियम्-स्त्रीम् स्त्रियो स्त्रियः । स्त्रीः ।ladई रात होने ३ स्त्रिया स्त्रीभ्याम् स्त्रीभिः । | प्रथमायनमा स् ४ स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः । નિત્ય લાગે. અર્થાત વિસર્ગ ५ स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः । કાયમ રહે. બાકીનારૂપો ६ स्त्रियाः स्त्रियोः स्त्रीणाम् । नदी प्रमाणे याय ७ स्त्रियाम् स्त्रियोः स्त्रीषु । अवीः। अव्यौ, अव्यः । स्त्रि । (Sule.... ४ सुधिये सुधीभ्याम् सुधीभ्यः । ७ सुधी पुं० श्रेष्ठ मुखियागो ५ सुधियः सुधीभ्याम् सुधीभ्यः । १ सुधीः सुधियौ सुधियः । ६ सुधियः सुधियोः सुधियाम् । २ सुधीम् सुधियौ सुधियः । ७ सुधियि सुधियोः सुधीषु । ३ सुधिया सुधीभ्याम् सुधीभिः ।। सुधि - सुधी । 75
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy