SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ११. क्रोष्टु शियाण पुं० १. क्रोष्टा क्रोष्टारौ क्रोष्टारः તા.ક. સંબોધન २. क्रोष्टारम् क्रोष्टारौ क्रोष्टून् દ્વિવચન અને ३. क्रोष्ट्रा-क्रोष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः બહુ વચન સર્વત્ર ४. क्रोष्ट्रे-क्रोष्टवे क्रोष्टुभ्याम् क्रोष्टुभ्यः પ્રથમ વિભક્તિ ५. क्रोष्टुः- क्रोष्टोः क्रोष्टुभ्याम् क्रोष्टुभ्यः ६. क्रोष्टुः- क्रोष्टोः क्रोष्ट्रोः क्रोष्ट्वोः क्रोष्ट्रनाम् દ્વિવચન અને બહુવચન ७. क्रोष्टरि-क्रोष्टौ क्रोष्ट्रोः क्रोष्ट्वोः क्रोष्टुषु __ क्रोष्टर् - क्रोष्ट्रो । તુલ્ય હોય છે. ओ सतनाम १२ ग्रामणी पुं० नेत. | 13. गो- य,MME (पुं० स्त्री०) ग्रामणीः ग्रामण्यौ ग्रामण्यः । । ___ गौः गावौ गावः । ग्रामण्यम् ग्रामण्यौ ग्रामण्यः । ___ गाम् गावौ गाः । ग्रामण्या ग्रामणीभ्यां ग्रामणीभिः। गवा गोभ्याम् गोभिः । ग्रामण्ये ग्रामणीभ्यां ग्रामणीभ्यः ।। गवे गौभ्याम् गौभ्यः । ग्रामण्यः ग्रामणीभ्यां ग्रामणीभ्यः । गौः गोभ्याम् गौभ्यः । ग्रामण्यः ग्रामण्योः ग्रामण्याम् । गौः गवोः गवाम् । ग्रामण्याम् ग्रामण्योः ग्रामणीषु । गवि गवोः गोषु । ग्रामणीः! गौः। साप्रमाणे सेनानी वगरे नी આ પ્રમાણે દ્યો વગેરે તમામ અંતવાળાના રૂપ કરવા. ओ Biत नमन। ३५ ४२१॥ १४. औ शतनाम ग्लौ - चंद्रमा पुं० ग्लावे ग्लौभ्याम् ग्लौभ्यः । ग्लौः ग्लावौ ग्लावः ।। ग्लावः ग्लौभ्याम् ग्लौभ्यः । ग्लावम् ग्लावौ ग्लावः । । ग्लावः ग्लावोः ग्लावाम् । ग्लावा ग्लौभ्याम् ग्लौभिः ।। ग्लावि ग्लावोः ___ग्लौषु । ग्लौः । આ રીતે નૌ વગેરે ગૌ મારાંન્ત શબ્દના રૂપ કરવા. 77
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy