SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ | વેટ ધાતુની કારિકા | • स्वरतिः सूयते सूते, पञ्चमे नवमे च धूञ् । तनक्तिः वृश्चतिश्चान्ता, वनक्तिश्च तनक्तिना ॥ १ ॥ • मार्टि माजीत जान्तेषु दान्तौ क्लिद्यति स्यन्दते । रध्यतिः सेधतिः धान्तौ पान्ताः पञ्चैव कल्पते ॥ २ ॥ • गोपायतिस्तृप्यतिश्च त्रपते दृप्यतिस्तथा । मान्तौ शाम्यति क्षमतेऽश्नुते क्लिश्नाति नश्यति ॥ ३ ॥ • शान्तास्त्रयोऽथाक्षतिश्च निष्कुष्णातिश्च तक्षतिः । त्वक्षतिश्च षकारान्ता ह्यथ हान्ताश्च गाहते ॥ ४ ॥ • पदद्वये गृहतिश्च ऋकारोपान्त्यगर्हते । तृहति तृहति द्रुह्यतयो बृहति मुह्यति ॥ ४ ॥ • स्तृहति स्निह्यति स्नुह्यत्येते वेटकाहि धातवः । (अजन्तानां तु थल्येव वेट् स्यादन्यत्र सर्वदा ॥ ६ ॥ ) . स्वरान्त वेट • स्व,• सू (गण 4 आत्मने), • सू (गण 2 आत्मने) • धू - (uni. oual suaj) धू-(PULAR. Sarasa seauj.)व्यंजनान्त वेट (33) च तञ्च्, व्रश्च्, ज् अञ् त, मृज्, द् क्लिद, स्यन्द्, [७] रध, सिध, |प् क्लृप्, गुप. तृप्, त्रप, दृप्, म् क्षम्, श् अश्, क्लिश्, नश्, स्| अक्ष, || निस् + कुष्, तक्ष्, त्वक्ष, ह गाह, गुह, गर्ह, तृह, द्रुह, बृह, मुह, स्तृह, स्निह, स्नुह.. | વતન ભવિષ્યકાળ આદિ ચારના પ્રત્યયો परस्मै ताहे तास्मि | तास्वः | तास्वःमः। तासि तास्थः तास्थ । ता | तारौ तारः । आत्मने तास्वहे | तास्महे । तासाथे । ताध्वे । तारौ | तारः । तासे ता 47
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy