SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स्यामि स्यसि स्यति यासम् याः यात् स्यम् स्यः परस्मै स्यावः स्यथः स्यतः यास्व यास्तम् यास्ताम् स्याव स्यतम् स्यत् स्यताम् સામાન્ય ભવિષ્યકાળ स्यामः 1 स्यथ 1 स्यन्ति । આશીર્વાદાર્થ यास्म 1 यास्त 1 यासुः । ક્રિયાતિપર્ય स्याम । स्यत 1 स्यन् स्ये स्यसे स्यते सीय ठा 48 सीष्ट स्ये स्यथाः स्यत आत्मने याव अगमिष्यम् । येथे स्येते सीवहि सीयास्थाम् सीयास्ताम् स्यावहि स्येथाम् स्यामहे । स्यध्वे । स्यन्ते । स्येताम् सीमहि । सीध्वम् । सीरन् । આશીર્વાદના પરમૈપદી પ્રત્યયોને છોડીને બાકીના બધા પ્રત્યયો વિકારક છે. અને ત્યાં ગુણનો નિયમ લાગે છે. • स् ञ्जने त् थी श३ थता प्रत्ययोनी पूर्वे... स्यामहि । स्यध्वम् । स्यन्त। । सेट् धातुने नित्य 'इ' लागे. ।।વે ધાતુને વિકલ્પે ન लागे. ||| अनि धातुने 'इ' न लागे. • યિાતિપત્યર્થ અને અદ્યતનમાં ઘસ્તન ભૂતકાળની જેમ ધાતુની પૂર્વે ૐ આવે. સ્વરાદિ ધાતુ હોય તો આદ્ય સ્વરની વૃદ્ધિ ઉપસર્ગસહિત ધાતુ હોય તો બંનેની વચ્ચે થાય. अ लागे. ६.
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy