SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अर्थ-हीई ऊ ऋ त तथा यु, रु, क्ष्णु, शी, स्नु, नु,क्षु, शिव, डी, श्रि,वृ, वृ (/५ ५२) अने विना एकाच (= मे स्वरी विना = अने ) Aid धातुओ से छे. बनान्तनिरिक्ष • शक्ल-पच-मुचि-रिच-वच-विच् । सिच-प्रच्छि-त्यज्-निजिर्भजः । भञ्-भुज्-भ्रस्ज्, मस्जि-यज्-युज।रुज्-र-विजिर्-स्वञ्जि-सञ्-सृजः ॥ १ ॥ • अद्-क्षुद्-खिद्-छिद्-तुदि-नुदः । पद्-भिद्-विद्यतिर्विनन् । शद्सदी-स्विद्यति स्कन्दि । हदी-क्रुध्-क्षुधि-बुध्यती ॥ २ ॥ • बन्धियुधि-रुधी-राधि,व्यध्-शुध्-साधि-सिध्यति । मन्य-हन्-आप-क्षिप-छुपि-तपः,तिपस्,तृप्यति-दृप्यती ॥ ३ ॥ • लिप-लुप्-वप्-शप-स्वप्-सृपि-यभ-रभ-लभ-गम्-नम्-यमो रमिः । क्रुशिर्-दंशि-दिशी-दृश्-मृश्-रिश्-रुश्,-लिश्-विश्-स्पृश-कृषिः ॥४॥ • त्विष्-तुष्-द्विष्-दुष्-पुष्य्-पिष्-विष्-शिष्-शुष्-श्लिष्यतो घसिः । वसतिर्-दह-दिहि-दुहो-न-मि-रुह-लिह-वहिस्तथा ॥ ५ ॥ अनुदात्ता - हलन्तेषु धातवो द्वयधिकं शतम् । .. अर्थ- क शक्. च पच्, मुच्, रिच, विच, विच्, सिच्.6 |छ प्रच्छ, ज् | त्यज्, निज, भज्, भ, भुज्, भ्रस्ज्, मस्ज्, यज्. युज्, रुज्, र, विज्, स्व, सङ्ग्, सृज्. द् अद्, क्षुद्, खिद्, छिद्, तुद्, नु, पद, भिद्, विद्, शद्, सद्, स्विद्, स्कन्द्, हद् ।। ध् | क्रुध, क्षुध, बुध, बन्ध, युध्, रुध्, राध्, व्यध्, शुध्, साधू, सिध्, ।। न् मन्, हन्, आप, क्षिप्, छुप्, तप, तिप्, तृप्, दृप्, लिप्, लुप्, वप्, शप, स्वप, सृप भ् । यभ, र, लभ. म् गम्, नम्, यम्, रम्. श् क्रुश्, दंश्, दिश्, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश्.१ ष् कृष्, त्विष्, तुष, द्विष्, दुष्, पुष्, पिष्, विष्, शिष्, शुष्, श्लिष्. ।। स् घस्, वस्. ह दह, दिह, दुह, नह, मिह, रुह, लिह, वह । Sust (10) jarvid. (हलन्त) धातुओ भनि (अनुदात्त) छ 46
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy