SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 11319. ५न्त स् नो विसर्ग थाय छे. ..• शनैस् शनैस् = शनैः शनैः ।। 20. ५४ान्त स् र् + अघोष शून्य –ut • पुनर् + पुनर् = विसर्ग + अधोष शून्य - = पुनः पुनः 21. र् + र् द् + द आये तो पूर्वनो र द सोपाय अन तेनी पूर्वनो स्५२ हाई थाय छ. .d. • पुनर् + रथेन = पुनारथेन । • लिद +ढि= लीढि ।• हरिः रक्षति = हरिर् + रक्षति - हरीरक्षति । | 22. सम्, परि, उप + कृ . सम् + क्रियते = संस्क्रियते । सम्, परि, उप + स्कृ - • परि + कारः परिष्कारः . उप + कारः उपस्कारः । || नियम सर्वत्र॥ ५तो नथी. u... उपकारः । 23. च् ज् + २४मानो धोष व्यं -ut. वाच् + भ्याम् - = ग् + २४ भांनो घोषव्यंशन = वाग्भ्याम् । 24. च् , ज् + अधोष व्यंशन Fut. * वाच् + सु __ = क् + अघोष व्यं - - वाक्षु । 25. નામના પદના અને અનેક વ્યંજન આવે તો પ્રથમ વ્યંજન રહે બાકીના વ્યંજન લોપાય અને પ્રથમ વ્યંજનના સ્થાને સ્વવર્ગનો પ્રથમ કે તૃતીય વ્યંજન થાય છે. ud * मरुत् + स् = मरुत् : मरुद् । 26. उद् + स्था1 d. * उद् + स्थाय = उद् + थाय ___ = उद् + था _ = नियम पाथी. उत्थाय ।। 27. मे ११ ५ i र् + क् ख् ३ प फ् = ष् + क् ख् ३ प् फ् au.t.* निर् + काशः = निष्काशः। * निर् + खनति = निष्खनति । * निर् + पद्यते = निष्पद्यते ।* निर् + फलम् = निष्फलम् । विस "१. अ + विसर्ग + अ धोष - ud * नरः + अटति न भणीन ओ + अ घोष । = नरोऽटति । * नरः + गच्छति = नरो गच्छति ।। २.अ+विस + अ सिवायनो २५२ | u.t.* नरः + इच्छति - अ+ विसनोलोप+ अ सिवायनो५२ - = नर इच्छति । 13
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy