SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ . आ : : : जो लोन धाव। . = आ + विसर्ग दो५ + २५२३ धोष व्यंजन ... * नराः अटन्ति = नरा अटन्ति । * नराः इच्छन्ति = नरा इच्छन्ति । * नराः गच्छन्ति = नरा गच्छन्ति । NOTE :- र भूर्धन्य ष्ना स्थान विसर्ग थये होय. तो रोत નિયમ ન લાગે.પરંતુ ? કે ૬ મા સ્વર ભળી જાય. d. ★ पुनः आगच्छति = पुनरागच्छति । ॥ ४. अ आ सिपायनो स्व२ + विसर्ग + २५२३ घोषव्यंशन = अ आ सिायनो २५२ + र् + २५२ घोष व्यंजन d. * हरिः + गच्छति = हरिर्गच्छति । ___* हरिः + अटति = हरिरटति । ५.विसर्ग + च् छ, ट् ठ्, त् थ् .. ___श् + च् छ् - * रामः + चलति = रामशश्चलति । ष् + ट् ठ, * रामः + टीकते = रामष्टीकते । स् + त् थ् - * रामः + तरति = रामस्तरति । विसर्ग + श् ष् स् 1 . ★ बालः + शाम्यति - विक्ष्ये । श् ष् स् - = बालश्शाम्यति । बालः शाम्यति । श् ष् स् । * बालः + ष्ठिवति = बालष्ष्ठिवति । बालः ष्ठिवति । ★ बालः + सृजति = बालस्सृजति / बालः सृजतिः । ७ विसर्ग + श् ष् स् + अघोषव्यं०४। = विस्ता५ + श् ष् स् + अधोषव्यं अथवा श् ष् स् ..* निः + स्पृहः = निःस्पृहः । * निस्पृहः । * निस्स्पृहः । ८॥ध्यम सः भोः, एषः + व्यंशन-_ut. * सः+गच्छति = विसनोलोप + व्यं - - स गच्छति । * भोः + जनाः - भो जनाः । * एषः + रमते = एष रमते । ૯ વિસર્ગનો લોપ થયા પછી સંધિ થાય નહી ut * रामः इच्छति = राम इच्छति । । 14
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy