SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ - ___... 'रमन्ते' सास्थाने. 'रमण्ते' न थाय,भ न् पछी त्य त छे. 1417. म्प शव्यंशन ! = અનુસ્વાર કે પછીના વ્યંજનના વર્ગનો અનુનાસિક +પર્શ વ્યંજન. ud.0 ग्रामम् + गच्छति = ग्रामं गच्छति अथ। ग्रामङ्गच्छति । . सम् + बन्धः = संबन्धः अथ सम्बन्धः । 12...: । म् . + य व् ल् ... सम् + यच्छति = अनुस्वार ३ ___ = संयच्छति सानुनासि - य् व् ल् अथ तो य् व् ल् !'' _ सय्यच्छति । 413. म् + र् मासह 7 ... ग्रामम् + रक्षति = अवश्य + र् मा२३ ह | = ग्रामं रक्षति । અનુસ્વાર वनम् + सरति =वन सरति । . बालम् + हसति = बालं हसति । 14. uaeय व्यंना योगमायनोटामो यथाय. - | મુર્ધન્ય વ્યંજનના યોગમાં દંચનો તેટલામો મૂર્ધન્ય થાય. u.तत् + टीका = तट्टीका । मार्ष + ति = मार्टि । - त। तत् + च = तच्च । तद् + ज्ञात्वा = तज्ज्ञात्वा । स .. अवदत् + छठः = अवदच्छठः । ____ 15. त्य+ ल - ... भगवत् + लीला ___ - ल् + ल _ = भगवल्लीला । 16. ६१५२, मा अध्ययसनो आ + छ = स्पस्५२, मा अध्ययसनो आ + च्छ ...) अव + छिद्यन्ते = अवच्छिद्यन्ते । परि + छेदः = परिच्छेदः ) मा + छिन्द्धि = माच्छिन्द्धि ।। आ + छिद्यन्ते = आच्छिद्यन्ते । 17.ही-५२. + छ .... लक्ष्मी + छाया __ = हाईस्५२ + च्छ विदये थाय - = लक्ष्मीच्छाया । लक्ष्मीछाया ।। 18. अ आ सिपायन स्प ध्य + स् H = अ आ सिपायन। १२ य र + ष ii .d.) वाक् + सु = वाक्षु ।। रामे + सु = रामेषु । 12
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy