SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी विदूषकः - भो व अस्स ! किं तुवं भज्जाजिदो पेइव किंपि किं पि कुरुकुराअंतो चिट्ठसि ? राजा - अस्स ! पिअं सुविणअं दिठ्ठे । तं अणुसंधामि । विदूषकः - ताकीदिसं तं कधेदु पिवअस्सो । राजा जाणे पंकरुहाणणा सुविणए मं केलिसजागदं कंदोट्टेण तडत्ति ताडिदुमणा हत्थंतरे संठिदा । ता कोण मए विझत्ति गहिदा ढिल्लं वरिल्लंचले तं मोचूण गदं च ती सहसा णट्ठा खु णिद्दा वि मे ॥ ३ ॥ विदूषकः- - (स्वगतम् । ) भोदु एवं दाव । ( प्रकाशम् । ) अस्स ! अज्ज मए वि सुविणअं दिवं । ---- भो राजा - ( सप्रत्याशम् । ) ता कहिज्जदु की दिसं तं सुविणअं । ८२ विदूषकः भो वयस्य ! किं त्वं भार्याजित इव किमपि किमपि कुरुकुरायमाणस्तिष्ठसि ? राजा वयस्य ! [ प्रियं ] स्वप्नं दृष्टम् । तमनुसंदधामि । विदूषकः -- तत् [ कीदृशं तत् ] कथयतु प्रियवयस्यः । राजा जाने परुहानना स्वप्ने मां केलिशय्यागत मिन्दीवरेण तटिति ताडितुमना हस्तान्तरे संस्थिता । तत्कौतूहलेन मयापि झटिति धृता शिथिलं वस्त्राञ्चले तन्मोचयित्वा गतं च तया सहसा नष्टा च निद्रापि मे ॥ 'कंदोट्टं - इन्दीवर' इति, 'ढिल्लं - शिथिलं' इति च देशी । विदूषकः - भवतु एवं तावत् । भो वयस्य । अद्य मयापि स्वप्नो दृष्टः । राजा - तत्कथ्यतां कीदृशः स स्वमः । 1 'विअ' इति टीकानुगुणः पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy