SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् विदूषका-अज्ज ! जाणे सुविणए सुरसरिसोत्ते सुत्तो म्हि । राजा-तदो तदो? विदूषकः–ता हरसिरोवरि दिण्णलीलावआए गंगाए पक्खालिदो म्हि तोएण। राजा-तदो तदो! विदूषकः-तदोसरअसमअवरिसिणा जलहरेण जहिच्छं पीदो म्हि। राजा-अच्छरिअं अच्छरिआ, तदो तदो ? विदूषकः-तदो चित्ताणक्खत्तगदे भअवदि मत्तंडे तंबवण्णीणदीसंगमे समुदं गदो सो महामेहो । जाणे अहं पि तस्स गन्मद्विदो गच्छामि। विदूषकःअद्य जाने स्वप्ने सुरसरित्स्रोतसि सुप्तोऽस्मि । राजाततस्ततः ? विदूषकःतद्धरशिरस उपरि दत्तलीलाचरणाया गङ्गायाः प्रक्षालितोऽस्मि तोयेन । राजाततस्ततः? विदूषकःततः शरत्समयवर्षिणा जलधरेण यथेच्छं पीतोऽस्मि । आश्चर्यमाश्चर्यम् , ततस्ततः ? विदूषकःततः खातिनक्षत्रगते भगवति मार्तण्डे ताम्रपणीनदी संगतं समुद्रं गतोऽसौ महामेघः । जानेऽहमपि (तस्य ) मेघगर्भस्थितो गच्छामि । 1 'सत्तिणक्खत्त” इति टीकादृतपाठः। 3 'संगदं' इति टीकापाठः। 3 'मेहगम्भ” इति टीकापाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy