SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी लोआणं लोअणेहिं सह कमलवणं अद्धणिदं कुणतो मुंचंतो तिव्वभावं सह असंहरिसं माणिणीमाणसेहिं । मंजिट्टारत्तसुत्तच्छविकिरणचओ चक्कवाएक्कमित्तो जादो अत्थाचलत्थो उवह दिणमणी पक्कणारंगपिंगो॥ ५० राजा-भो वअस्स ! संणिहिदो संझासमओ वट्टदि । विदूषकः-संकेदकालो कधिदो बंदीहिं । कर्पूरमञ्जरी-सहि विअक्खणे ! गमिस्सं दावं । विआलो संपत्तो। विचक्षणा---एवं कीरदु । ( इति परिक्रम्य निष्क्रान्ताः सर्वे।) इति द्वितीयं जवनिकान्तरम् । लोकानां लोचनैः सह कमलवनमर्धनिद्रं कुर्व. न्मुञ्चस्तीक्ष्णभावं सह च सरभसं मानिनीमानसैः । मञ्जिष्टारक्तसूत्रच्छविकिरणचयश्चक्रवाकैकमित्रं जातोऽस्ताचलार्थी पश्यत दिनमणिः पकनारङ्गपिङ्गः ॥ 'उवह' इति देशी ‘पश्यत इत्यस्मिन्नर्थे । अत्रापि खभावोक्त्युपमादयः । राजाभो वयस्य ! संनिहितः संध्यासमयो वर्तते । विदूषकःसंकेतकालः कथितो बन्दिभिः । कपूरमअरीसखि विचक्षणे ! गमिष्यामि तावत् । विकालः संवृत्तः । विचक्षणाएवं क्रियताम् । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखर. कठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी प्रकाशे द्वितीयं जवनिकान्तरं समाप्तम् । 1'तिक्खभावं' इति टीकापाठः। 2 'सरमर्स' इति टीकादृतपाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy