SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवनिकान्तरम् विदूषकः— इह जइ वि कामिणीणं सुंदरं धरइ अवअवाण सिरी । अहिदेव व्व र्णिवसइ तह वि हु तारुण्णए लेच्छी ॥ ४८ ॥ राजा - मुणिदो' दे अहिप्पाओ । किं पुण किंपि भणामो । बालाओ होंति कोऊहलेण एमेव चवलचित्ताओ । रोल्लसिअथणीओ पुण धरंति मअरद्धअरहस्सं ॥ ४९ ॥ विदूषकः - तरुणो विरूअरेहारहस्सेण फुल्लति । ण उणो रहरहस्सं जाणंति । (नेपथ्ये । ) वैतालिकः - सुहसंझा भोदु देवस्स । विदूषकः इह यद्यपि कामिनीनां सौन्दर्य - धारयत्यवयवानां श्रीः । अधिदेवतेव निवसति तथापि खलु तारुण्ये लक्ष्मीः ॥ अत्रापि व्यतिरेकोपमे । राजा श्रुतस्तेऽभिप्रायः । किं पुनः किमपि भणामः । बाला भवन्ति कौतूहलेनैवमेव चपलचित्ताः । दरलसितस्तनीषु पुनर्निवसति मकरध्वजरहस्यम् ॥ विदूषकः तरवोऽपि रूपरेखा रहस्येन विकसन्ति । न पुना रतिरहस्यं जानन्ति । यतस्तरुणीकुचसंस्पर्शेन विनापि विकसन्तीति भावः । ७९ वैतालिकः सुखसंध्या भवतु देवस्य, - 1 'विलसदि' इति पाठः । 2 'तीए' इति पाठः । 3 'सुणिदो' इति टीकाभिमतः पाठः । 4 'दरलसि अथणीसु पुणो णिवसह मअर" इति टीकाभिमतः पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy