SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ राजा असोअतरुताडणं रणिदणेउरेणांहिणा कदं च मअलंछणच्छविमुहीअ हेलुल्लसं । सिहासु सअलासु वित्थवअमंडणाडंबरं ठिदं च गअगंगणे जणणिरिक्खणिजं खणं ॥ ४७ ॥ विदूषकः - भो वअस्स ! जं सअं ण कदं दोहलदाणं देवीए जाणासि एत्थ किं कारणं ? राजा - तुवं जाणासि ? विदूषकः - भणामि जइ देवो ण कुप्पदि । राजा - को एत्थ रोसावसरो ? भण उम्मुद्दिदा जीहा । राजा - कर्पूरमञ्जरी अशोकतरुताडनं रणितनपुरे गाङ्किणा कृतं च मृगलान्छनच्छविमुख्या हेलोल्लासम् । शिखासु सकलास्वपि स्तबकमण्डनाडम्बरं स्थितं च गगनाङ्गणं जननिरीक्षणीयं क्षणम् ॥ मृगलाञ्छनच्छविः शशाङ्ककान्तिर्मुखे यस्याः । मृगलाञ्छनस्य च्छविर्यस्मिंस्ततादृशं मुखं यस्या इति॒ वा । तादृश्या कर्पूरमञ्जर्या । चद्वयेनोभयमपि समकालमे - वोदभवदिति द्योत्यते । अत्रापि च्छेकावृत्तिलाटानुप्रासोपमादयोऽलंकारा ऊह्याः । 1 विदूषकः - भो वयस्य ! यत्स्वयं न कृतं दोहदकदानं देव्या जानास्यत्र किं कारणम् ? राजा त्वं जानासि ? विदूषकः भणामि यदि देवो न कुप्यति । - राजा कोऽत्र रोषावसरः ? भणोन्मुद्रितया जिह्वया । 1 'उम्मुहिआए जीहाए' इति टीकादृतः पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy