SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवनिकान्तरम् विचक्षणाता कहिं महाराओ ? विदूषकः-तुह वअणेण मरगअपुंजे चिट्ठदि । विचक्षणा–ता महाराएण सह मरगअपुंजदुआरे चिट्ठ खणं, जेण उहअदंसणे जादे सिसिरोवआरसामग्गीए जलंजली दिजदि। विदूषकः-(तामुपसृत्य।) तहिं गच्छ जदो णागच्छसि । ( इति क्षिपति । ) (पुनस्तां प्रति ।) ता कीस दुआरदेसे भविदवं ? विचक्षणा-देवीए आदेसेण कप्पूरमंजरी समाअच्छदि । - विदूषका-किं तीए आदेसो ? विचक्षणा-तहिं देवीए बालतरुणो तिण्णि आरोविदा । विचक्षणातत्कुत्र महाराजः ? विदूषकःतव वचनेन मरकतपुजे तिष्ठति । विचक्षणातन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ठ क्षणम् , येनोभयदर्शने जाते शिशिरोपचारसामग्र्या जलाञ्जलिर्दीयते । विदूषकःतत्र गच्छ यतो नागच्छसि । तत्कि द्वारदेशे भवितव्यम् ? विचक्षणादेव्या आदेशेन कर्पूरमञ्जरी समागच्छति । विदूषकःकिं तस्या आदेशः? विचक्षणातत्र देव्या बालतरवस्त्रय आरोपिताः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy